वनस्पतीनां सचेतनत्वम्

Sampadananda Mishra
4 min readJan 1, 2022

--

(This is an article in Sanskrit on the Plant Consciousness — Ancient Indian Perspective.This was presented by me in one of the seminars in Delhi and was also published in Lokasamskritam, a Sanskrit magazine from Sri Aurobindo Ashram, Pondicherry)​​

वनस्पतीनां विषये श्रीजगदीशचन्द्रबसुना एतत् प्रमाणीकृतं यत् वृक्षलतादिषु अपि चेतना विद्यते । यथा सचेतनाः प्राणिनः सुखदुःखादीनाम् अनुभवं कर्तुं शक्नुवन्ति तथैव वृक्षादीनामपि सुखदुःखानुभवः भवति । स्थूलदृशः वयम् एतषां भावावेगादीन् ज्ञातुं द्रष्टुं वा न शक्नुमः। किन्तु आधुनिकवैज्ञानिकैः निर्मितयन्त्रादिभिः एतत् स्पष्टरूपेण ज्ञातुं शक्यते । स्वयं जगदीशचन्द्रबसुनाऽपि स्वनिर्मि​तैः Magnetic Crescograph, Resonate Recorder, प्रभृतीभिः ​यन्त्रैः ​ एतत् दर्शितं यत् स्वल्पाघातेनापि वृक्षेषु कम्पनं जायते । एतस्मात् स्पष्टं भवति यत् वृक्षादयः न केवलं सचेतनाः अपि तु ते तत्तद् विषयग्रहणक्षमाः ये विषया मानवीयोपलब्धेः सुदूरवर्तिनः।

आधुनिकयुगस्य एतदाविष्कारस्य दर्शनं मनुस्मृतौ स्पष्टतया प्रतिपादितमस्ति । मनुः कथयति यद्यपि वृक्षादिषु बाह्यतः चेतना न परिलक्षते तथापि ते अन्तश्चैतन्ययुक्ताः सन्ति । तदर्थं ते सुखदुःखादीनाम् अनुभवमपि कर्तुं शक्नुवन्ति ।

तमसा बहुरूपेण वेष्टिताः कर्महेतुना । अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ।।

(​मनुस्मृतिः, १.४७​)​

अस्य श्लोकस्य व्याख्यां कुर्वन् मेधातिथिः कथयति वृक्षादयः स्वापमदमूर्छावस्थागताः मनुष्या इव भवन्ति । तेषां चैतन्यं निगूढतया तेषु सर्वत्र व्याप्तं वर्तते । योगवासिष्ठेऽपि एतत् प्रतिपादितं यत् यथा बीजेषु पुष्पादयः सन्ति तथैव स्थावराणां वासना तेषां अन्तः वर्तते ।

यथा बीजेषु पुष्पादि मृदो राशौ घटो यथा । ​​तथान्तःसंस्थिता साधो स्थावरेषु स्ववासना ।

​(​योगवासिष्ठ, ६.१.१०.१९​)​

चित्-​शक्तिरेव वासनारूपेण स्थावरादिषु वस्तुषु स्थिता ।

चित्-​शक्तिर्वासनाबीजरूपिणी स्वापधर्मिणी । स्थिता रसतया नित्यं स्थावरादिषु वस्तुषु ।।

​(​योगवासिष्ठ, ६.१.१०.२३​)​

केचन इन्द्रिययुक्तानां सचेतनत्वं निरिन्द्रियाणाम् अचेतनत्वं च अङ्गीकुर्वन्ति । एतेषां मतेन बृक्षादयः अपि इन्द्रिययुक्ताः भवन्ति । चरकसंहितायाः ‘सेन्द्रियं चेतनं द्रव्यं निरिन्द्रियम् अचेतनम्’ ​(​१.१.४८​)​ इति वचनस्य व्याख्यां कुर्वन् चक्रपाणिदत्तः स्वकीयायुर्वेददीपिकायां कथयति — “अत्र सेन्द्रियत्वेन वृक्षादीनामपि चेतनत्वं बोद्धव्यम् । तथा हि सूर्यभक्तायाः यथा यथा सूर्यो भ्रमति तथा तथा भ्रमणाद् दृग् अनुभूयते । तथा लवली मेघस्तनितश्रवणात् फलवती भवति बीजपूरकमपि शृगालादिवसागन्धेनातीव​ ​फलवद् भवति । चूतानां च मत्स्यवसासेकात् फलाढ्यतया रसनमनुमीयते। अशोकस्य च कामिनीपादतलाहतिसुखिनः स्तवकितस्य स्पर्शनमनुमानम् ।”

बृहदारण्यकोपनिषदि मानवशरीरस्य अङ्गप्रत्यङ्गैः सह वृक्षादीनामङ्गप्रत्यङ्गानां साम्यं प्रदर्शितम् । अत्र एतत् प्रतिपादितं यत् पुरुषः वनस्पतितुल्यः एव ।

यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा ।

तस्य लामानि पर्णानि त्वगस्योप्ताटिका बहिः ​​।।​

त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उप्तटः ।

तस्मात्तदातृण्णात् पैति रसो​ ​वृक्षादिवाहनात् ​​।।

मांसान्यस्य शकराणि किनाटं स्नाव तत् स्थिरम् ।

अस्थीन्यन्तरतो दारुणि मज्जा मज्जोपमा कृता ।।

​(​बृहदारण्यकोपनिषद्, ३.९​.२८ १-३​)​

अत्र न केवलं वृक्षाणाम् अङ्गप्रत्यङ्गानां पुरुषस्याङ्गप्रत्यङ्गानां च साम्यं प्रदर्शितम् अपि तु वनस्पतिषु सञ्चारितप्राणतत्त्वस्य सूचनापि प्रदत्ता ।

महाभारते शान्तिपर्वणि भरद्वाज-भृगुसम्वादे एतद् उक्तं यत् समस्तमिदं स्थावरजङ्गमं पञ्चभिर्महाभूतैः युक्तम् । श्रोत्रं, घ्राणं, रसः, स्पर्शः, दृष्टिश्चैतानि इन्द्रियसंज्ञितानि । एतैः इन्द्रियैः ​सर्वैः स्थावरजङ्गमाः युक्ताः । यदि एवं तर्हि स्थावराणां वृक्षाणां शरीरे तु पञ्च धातवः न दृश्यन्ते । न वा ते श्रोतुं, द्रष्टुं च शक्नुवन्ति । न च ते ​स्पर्शं विजानान्ति, न वा गन्धरसवेदिनः। तर्हि कथं ते पाञ्चभौतिकाः? इति आसीत् भरद्वाजस्य प्रश्नः । अस्योत्तरं ददद् भृगुरवोचत् -

घनानामापि वृक्षाणामाकाशोस्ति न संशयः ।

तेषां पुष्पफलव्यक्तिर्नित्यं समुपपद्यते ।।

उष्मतो म्लायते पण त्वक् फलं पुष्पमेव च ।

म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ।।

वाय्वग्न्यिशनिनि?षैः फलं पुष्प विशीर्यते ।

श्रोत्रेण गृह्यते शब्द​स्तस्माच्छृण्वन्ति पादपाः ।

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति ।

न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपाः ।।

पुण्यापुण्यैस्तथा गन्धैधूपैश्च विविधैरपि ।

अरोगाः पुष्पितास्सन्ति तस्माजिघ्रन्ति पादपाः ।।

पादैः सलिलपानाच्च व्याधीनां चापि दर्शनात् ।

व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ।।

वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् ।

तथा पवनसंयुक्तः पादैः पिबति पादपः ।।

सुखदुःखयोश्च ग्रहणाच्छिन्नस्य च विरोहणात् ।

जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ।।

​(​महाभारतम्, शान्तिपर्व, १८४-१०-१७​)​

अत्रापि वृक्षाणा सचेतनत्वमेव उद्घोषितम् । वनस्पतीनां सचेतनता वशाद् एव तेषां सुखदुःखानुभवः जायते । तेषां व्याधिप्रपीडितत्वे आरोग्यलाभे च सचेतनत्वमेव कारणम् ।

वृक्षादीनां रोगनिरूपणं, रोगाणां प्रतिकारः इत्यादयो विषयाः साधारणतया वृक्षायुर्वेदग्रन्थेषु एव उपलम्यन्ते । पराशरमुनिकृतवृक्षायुर्वेदः, सुरपालकृतवृक्षायुर्वेदः, वराहमिहिरस्य बृहत्संहिता (पञ्चपञ्चाशदध्यायः), पराशरमुनिकृतकृषिपराशरः, चक्रपाणिमिश्रस्य विश्ववलभः, अन्यच्च उपवनविनोदः, अभिलषितार्थचिन्तामणिः, इत्येतेषु ग्रन्थेषु वृक्षाणां रोगप्रतिकारादिबिषयाः वर्णिताः सन्ति ।

आध्यात्मिकदृष्ट्या विचार्यते चेत् समग्रमिदं जगत् चिन्मयम् । चरेषु अचरेषु च सर्ववस्तुषु चिदेव विराजते । प्रायः जनाः चिन्तयन्ति यत् चिन्तनशीलता एव प्राणीनां सचेतनत्वे कारणम् । यतो हि वृक्षादयः चिन्तयितुं न शक्नुवन्ति ततः ते न सचेतनाः । परन्तु एषा भ्रन्तिरिति पाण्डिचेरीस्थ-श्रीअरविन्दाश्रमस्य श्रीमाता कथयति ।

नानाविधानां पुष्पाणां विषये कथयन्ती श्रीमाता पुनः एतदपि प्रतिपादयति यत् यदि वयं पुष्पाणां चेतनया युक्तो भूत्वा प्रशान्तमनसा स्थास्यामः तदा तेषाम् अन्तः प्रविश्य तानि किं प्रकाशयन्ति तदपि ज्ञातुं शक्नुमः । अनेन प्रकारेण स्वयं श्रीमाता प्रायः अष्टशताधिकानां पुष्पाणाम् आन्तरताप्त​​र्यं प्रदर्शयन्ती तेषां अभिधानानि अपि अकरोत् । यथा तुलसी इत्यस्य आन्तरताप्त​​र्यं भवति Devotion (भक्तिः), रजनीगन्धा इति पुष्पस्य नाम New Creation (नवसृष्टिः), स्थलपद्मस्य नाम Divine Grace (दैवीकृपा) । एतानि केवलं पुष्पाणाम् अपरनामानि न भवन्ति अपितु तेषां आन्तरताप्तर्यस्य प्रतीकभूतानि ।

सर्वेषु वस्तुषु या चेतना वर्तते सा अस्माकं मानसिकी आत्मचेतना न इति श्री अरविन्दः प्रतिपादयति । सकलवस्तुषु विद्यमाना चेतना भागवतचेतना एव । अस्माकं मानसिकी आत्मचेतना भागवतचेतनायाः रूपैकमात्रम् । एषा भागवतचेतनापेक्षया सीमिता, निम्नस्तरीया । यदा अस्माकम् आत्मजागरणं भविष्यति तदा एव अस्माकम् एष अनुभवः भविष्यति यत् वृक्षेषु, धातुषु, अणुषु, विद्युत्सु, भैतिकप्रकृतेः सकलेषु वस्तुषु सा एव भागवतचेतना परिव्याप्य स्थिता । (Sri Aurobindo, Synthesis of Yoga, P. 371)

एतस्मात् ज्ञायते यत् अस्मिन् चिन्मये जगति न किञ्चिद् अचैतन्यं विद्यते । यद्यपि बाह्यतः वनस्पतीनां स्वान्तःस्थचेतनायाः परिप्रकाशनं न भवति तथापि अन्ये सचेतनाः प्राणिनः इव ते सुखदुःखदीनाम् अनुभवं कर्तुं शक्नुवन्ति । तेषां सचेतनत्ववशादेव ते रोगग्रस्ताः भवन्ति, रोगात् मुक्ताः अपि भवन्ति ​​। स्पर्शानाम् अनुभवं कर्तुं शक्नुवन्ति । छिन्नेष्वपि पुनर्विरोहन्ति । शुद्धे वातावरणे हसन्तः विकसन्ति । अशुद्धे च म्लायन्ते । अत एवोच्यते, “अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः ।” ​वनस्पतीनां सचतेनस्वरूपं विज्ञाय तेषां समुचितपरिपालने तत्पराः भवामश्चेत् सकलोपकाराय ​। ​

।​​।​ॐ वनस्पतयः शान्तिः ​।​​।

--

--

Sampadananda Mishra
Sampadananda Mishra

Written by Sampadananda Mishra

Author, speaker and researcher on subjects related to Sanskrit, Indian Culture, Spirituality, Yoga and Education. SahityaAkademi and President of India Awardee.

No responses yet