साम्राज्यनिबन्धनम् sāmrājyanibandhanam by Vasishtha Kavyakantha Ganapati Muni

Sampadananda Mishra
27 min readNov 26, 2020

--

साम्राज्यनिबन्धनम् sāmrājyanibandhanam is a unique text written by Vasishtha Kavyakantha Ganapati Muni (1878–1936) through which he has proposed a constitution for India (भारतायेदं प्रक्रियते bhāratāyedaṁ prakriyate) . It was one of the Muni’s goals to to see Mother India free from the hands of the Britishers for which he practiced intense Tapas. His goal was not just confined to India’s freedom but he was much concerned about the governance of free India. Keeping this in mind he prepared a constitution for India. This is available to us under the title ‘sāmrājyanibandhanam’. There are five hundred and sixty sutras in twenty chapters. Each chapter has several sub-sections called adhikaraṇa. Altogether there are hundred and twenty-two subsections or adhikaraṇa-s. In the beginning the Muni makes it clear that this text is pertaining to nation head, rules and regulations for the governance by the nation head, the injunctions for the subjects of a nation, their rights, and instructions on the collective responsibility (प्रभुत्वबन्धकं तत्कृत्याधिकारनियामकं प्रजाधिकारमर्यादाविधायकं साङ्घिकधर्ममर्यादोपदेशकं च शास्त्रं साम्राज्यनिबन्धनम् prabhutvabandhakaṁ tatkṛtyādhikāraniyāmakaṁ prajādhikāramaryādāvidhāyakaṁ sāṅghikadharmamaryādopadeśakaṁ ca śāstraṁ sāmrājyanibandhanam).

The Muni says that prabhutva or lordship has four legs on which it stands firmly: First is the nariṣṭā or assembly/parliament; second is the mantrimaṇḍalī or the assembly of the ministers; third is the rājakulam or the administrative officers or decision makers; and fourth is the samrāṭ or the one chosen by the people as the chief of the country.

The Muni has explained the intricate details of a constitution best suited as per his understanding for an ideal and able governance of India. One can but appreciate the beautiful political terminologies that the Muni has used in this text. Muni’s views on the governance of India are based on his knowledge of ancient dharmashastras and his own spiritual wisdom.

The text needs to be studied minutely and critically to find out how much of what the Muni has said can be of any help in bringing any change in the present constitution.

The text साम्राज्यनिबन्धनम् sāmrājyanibandhanam was first published in the fifth volume of the Collected Works of Vasishtha Kavyakantha Ganapati Muni published in 12 volumes. There is no translation or study yet available on this text so far.

For the benefit of the interested readers and researchers and others, the full text of the साम्राज्यनिबन्धनम् sāmrājyanibandhanam in Devanagari and Roman transliteration is given here:

वासिष्ठकाव्यकण्ठगणपतिमुनिप्रणीतम्
vāsiṣṭhakāvyakaṇṭhagaṇapatimunipraṇītam

साम्राज्यनिबन्धनम् sāmrājyanibandhanam

प्रथमोऽध्यायः

prathamo’dhyāyaḥ

अधिकरणम् १

adhikaraṇam (1)

अथातः साम्राज्यनिबन्धनम्॥ १॥

athātaḥ sāmrājyanibandhanam || 1||

प्रभुत्वबन्धकं तत्कृत्याधिकारनियामकं प्रजाधिकारमर्यादाविधायकं साङ्घिकधर्ममर्यादोपदेशकं च शास्त्रं साम्राज्यनिबन्धनम्॥ २॥

prabhutvabandhakaṁ tatkṛtyādhikāraniyāmakaṁ prajādhikāramaryādāvidhāyakaṁ sāṅghikadharmamaryādopadeśakaṁ ca śāstraṁ sāmrājyanibandhanam || 2||

भारतायेदं प्रक्रियते॥ ३॥

bhāratāyedaṁ prakriyate || 3||

समष्ट्याऽवयवशश्च शास्त्रे निबन्धनसंज्ञा॥ ४॥

samaṣṭyā’vayavaśaśca śāstre nibandhanasaṁjñā || 4||

अधिकरणम् २

adhikaraṇam (2)

नरिष्टा मन्त्रिमण्डली राजकुलं सम्राट् चेति चतुष्पात्परिपालकव्यूहः प्रभुत्वम्॥ ५॥

nariṣṭā mantrimaṇḍalī rājakulaṁ samrāṭ ceti catuṣpātparipālakavyūhaḥ prabhutvam || 5||

अर्हप्रजावर्गाणामर्हप्रतिनिधिभिर्बद्धा सभा नरिष्टा॥ ६॥

arhaprajāvargāṇāmarhapratinidhibhirbaddhā sabhā nariṣṭā || 6||

नरिष्टात उत्पादितः कार्यनिर्वाहकवर्गो मन्त्रिमण्डली॥ ७॥

nariṣṭāta utpāditaḥ kāryanirvāhakavargo mantrimaṇḍalī || 7||

न्यायनिर्वहणेऽन्त्यं निर्णयं दातुं प्रभवित्री सम्राट्पुरःसरा प्राड्विवाकसभा राजकुलम्॥ ८॥

nyāyanirvahaṇe’ntyaṁ nirṇayaṁ dātuṁ prabhavitrī samrāṭpuraḥsarā prāḍvivākasabhā rājakulam || 8||

साम्राज्यस्य वंशपरम्पराधिकारवानीश्वरः सम्राट्॥ ९॥

sāmrājyasya vaṁśaparamparādhikāravānīśvaraḥ samrāṭ || 9||

नरिष्टान्तर्भूताया अपि मन्त्रिमण्डल्याः कार्यविशेषादुत्पत्तिविशेषाच्चा पृथगपि व्यपदेशः॥ १०॥

nariṣṭāntarbhūtāyā api mantrimaṇḍalyāḥ kāryaviśeṣādutpattiviśeṣāccā pṛthagapi vyapadeśaḥ || 10||

एवं राजकुलान्तर्गतस्यापि सम्राजः॥ ११॥

evaṁ rājakulāntargatasyāpi samrājaḥ || 11||

अधिकरणम् ३

adhikaraṇam (3)

सम्राजो निरपवाद उत्तराधिकारी किरीटी॥ १२॥

samrājo nirapavāda uttarādhikārī kirīṭī || 12||

अन्यस्य जन्मना स्वीकारेण वा यस्य तत्कालप्राप्त उत्तराधिकारश्चालयितुमशक्यः स निरपवादः॥ १३॥

anyasya janmanā svīkāreṇa vā yasya tatkālaprāpta uttarādhikāraścālayitumaśakyaḥ sa nirapavādaḥ || 13||

अधिकरणम् ४

adhikaraṇam (4)

राष्ट्रकूटं साम्राज्यमुच्यते॥ १४॥

rāṣṭrakūṭaṁ sāmrājyamucyate || 14||

राष्ट्राणि द्वेधा भारते॥ १५॥

rāṣṭrāṇi dvedhā bhārate || 15||

महासंस्थानानि प्रान्ताश्चेति॥ १६॥

mahāsaṁsthānāni prāntāśceti || 16||

वंशपरम्पराऽधिकारवत्पालकं राष्ट्रं महासंस्थानम्॥ १७॥

सम्राडधिकृतपालकं प्रान्तः॥ १८॥

vaṁśaparamparā’dhikāravatpālakaṁ rāṣṭraṁ mahāsaṁsthānam || 17||

samrāḍadhikṛtapālakaṁ prāntaḥ || 18||

पूर्वः पालको मण्डलेश्वरः॥ १९॥

pūrvaḥ pālako maṇḍaleśvaraḥ || 19||

तस्य निरपवाद उत्तराधिकारी पट्टदेवः॥ २०॥

tasya nirapavāda uttarādhikārī paṭṭadevaḥ || 20||

उत्तरः पालकः प्रशासिता॥ २१॥

uttaraḥ pālakaḥ praśāsitā || 21||

अधिकरणम् ५

adhikaraṇam (5)

राष्ट्रविभजनकाले पञ्चलक्षानूनप्रजं संस्थानं महत्तदेव राष्ट्री भवितुम् अर्हति॥ २२॥

rāṣṭravibhajanakāle pañcalakṣānūnaprajaṁ saṁsthānaṁ mahattadeva rāṣṭrī bhavitum arhati || 22||

राष्ट्रीभूतं संस्थानं मण्डलम्॥ २३॥

rāṣṭrībhūtaṁ saṁsthānaṁ maṇḍalam || 23||

इतरद्वीरमान्यम्॥ २४॥

itaradvīramānyam || 24||

वीरमान्यानि प्रान्तेष्वन्तर्भाव्यानि॥ २५॥

vīramānyāni prānteṣvantarbhāvyāni || 25||

वीरमान्यस्य वंशपरम्पराधिकारवान् पतिर्दण्डनायकः॥ २६॥

vīramānyasya vaṁśaparamparādhikāravān patirdaṇḍanāyakaḥ || 26||

तस्य निरपवाद उत्तराधिकारी पकुमारः॥ २७॥

tasya nirapavāda uttarādhikārī pakumāraḥ || 27||

अधिकरणम् ६

adhikaraṇam (6)

सम्राट्-किरीटी-मण्डलेश्वर पट्टदेव-दण्डनायक-पट्टकुमारेभ्यो- ऽन्यसाम्राज्यवासी जनः प्रजा॥ २८॥

samrāṭ-kirīṭī-maṇḍaleśvara paṭṭadeva-daṇḍanāyaka-paṭṭakumārebhyo- ‘nyasāmrājyavāsī janaḥ prajā || 28||

अधिकरणम् ७

adhikaraṇam (7)

स्थानानि समवायाश्चेत्यर्हप्रजावर्गपरिच्छेदकानि साम्राज्ये॥ २९॥

sthānāni samavāyāścetyarhaprajāvargaparicchedakāni sāmrājye || 29||

न राष्ट्रयोर्द्वयोरेकं स्थानम्॥ ३०॥

na rāṣṭrayordvayorekaṁ sthānam || 30||

दशलक्षानधिकप्रजानि स्थानानि कल्पयितव्यानि॥ ३१॥

daśalakṣānadhikaprajāni sthānāni kalpayitavyāni || 31||

पञ्चलक्षानूनप्रजानि सङ्ख्ययेति कनिष्ठो नियमः॥ ३२॥

pañcalakṣānūnaprajāni saṅkhyayeti kaniṣṭho niyamaḥ || 32||

स्नातकैः समवायाः॥ ३३॥

snātakaiḥ samavāyāḥ || 33||

विश्वविद्यालय उत्तमां परीक्षामुत्तीर्णः स्नातकः॥ ३४॥

viśvavidyālaya uttamāṁ parīkṣāmuttīrṇaḥ snātakaḥ || 34||

एकैकस्मिन्मण्डल एकैकः समवायः॥ ३५॥

ekaikasminmaṇḍala ekaikaḥ samavāyaḥ || 35||

एकैकस्मिन् प्रान्ते द्वौ द्वौ॥ ३६॥

ekaikasmin prānte dvau dvau || 36||

अधिकरणम् ८

adhikaraṇam (8)

कामरूप-वङ्गोत्कलान्ध्र-द्राविड-कर्णाटक-महाराष्ट्र-घूर्जर-सिन्धु-पाञ्चाल-हिन्दुस्थान-विहार-मध्यभारतानि राजधानी च चतुर्दशप्रान्ताः॥ ३७॥

kāmarūpa-vaṅgotkalāndhra-drāviḍa-karṇāṭaka-mahārāṣṭra-ghūrjara-sindhu-pāñcāla-hindusthāna-vihāra-madhyabhāratāni rājadhānī ca caturdaśaprāntāḥ || 37||

अधिकरणम् ९

adhikaraṇam (9)

प्रान्तेषु पुनः प्रदेशान्विभजेत्॥ ३८॥

prānteṣu punaḥ pradeśānvibhajet || 38||

यथा स्थानं प्रायः॥ ३९॥

yathā sthānaṁ prāyaḥ || 39||

तत्स्थानान्तर्गतं वीरमान्यं तत्प्रदेशानुबन्धः॥ ४०॥

tatsthānāntargataṁ vīramānyaṁ tatpradeśānubandhaḥ || 40||

अधिकरणम् १०

adhikaraṇam (10)

अविभाज्यं बहुग्रामं क्षेत्रं महामान्यम्॥ ४१॥

avibhājyaṁ bahugrāmaṁ kṣetraṁ mahāmānyam || 41||

महामान्यस्य भोक्ता देशमुख्यः॥ ४२॥

mahāmānyasya bhoktā deśamukhyaḥ || 42||

सम्राजो वंशसमष्टिस्वं महामान्यं वंशमान्यम्॥ ४३॥

samrājo vaṁśasamaṣṭisvaṁ mahāmānyaṁ vaṁśamānyam || 43||

वंशमान्ये भागी महाशालः॥ ४४॥

vaṁśamānye bhāgī mahāśālaḥ || 44||

यजमानो महामण्डलेश्वरः॥ ४५॥

yajamāno mahāmaṇḍaleśvaraḥ || 45||

मण्डलेश्वरवन्न प्रजावर्गे॥ ४६॥

maṇḍaleśvaravanna prajāvarge || 46||

सम्राट् किरीटिभिन्न आदिसम्राट् वंश्येषु महाशालेषु वृद्धो यजमानः स्यात्॥ ४७॥

samrāṭ kirīṭibhinna ādisamrāṭ vaṁśyeṣu mahāśāleṣu vṛddho yajamānaḥ syāt || 47||

अधिकरणम् ११

adhikaraṇam (11)

देशमुख्यः पट्टकुमारो दण्डनायकः पट्टदेवो मण्डलेश्वरो महामण्डलेश्वरः किरीटी सम्राडित्युत्तरोत्तरं गौरववन्तः प्रभवः॥ ४८॥

deśamukhyaḥ paṭṭakumāro daṇḍanāyakaḥ paṭṭadevo maṇḍaleśvaro mahāmaṇḍaleśvaraḥ kirīṭī samrāḍityuttarottaraṁ gauravavantaḥ prabhavaḥ || 48||

अष्टैतानि पदानि तत्पत्नीनामपि॥ ४९॥

aṣṭaitāni padāni tatpatnīnāmapi || 49||

लक्षणतः पुंयोगाद्वा प्राप्तं नार्याः पदं स्त्रीप्रत्ययान्तं स्यात्॥ ५०॥

lakṣaṇataḥ puṁyogādvā prāptaṁ nāryāḥ padaṁ strīpratyayāntaṁ syāt || 50||

पत्न्याः पदं न भर्तुः॥ ५१॥

patnyāḥ padaṁ na bhartuḥ || 51||

द्वितीयोऽयायः

dvitīyo’yāyaḥ

अधिकरणम् १२

adhikaraṇam (12)

एकैकं स्थानमेकैकं प्रतिनिधिं वृणुयान्नरिष्टायै॥ १॥

ekaikaṁ sthānamekaikaṁ pratinidhiṁ vṛṇuyānnariṣṭāyai || 1||

समवायश्चैवम्॥ २॥

samavāyaścaivam || 2||

अधिकरणम् १३

adhikaraṇam (13)

उक्तमर्हत्वं सामवायिकस्य॥ ३॥

uktamarhatvaṁ sāmavāyikasya || 3||

प्रभुत्वाय कस्मैचित्पुरपालकसयवा यत् किञ्चित्करदायी स्थानिकः प्रतिनिधिवरणार्हः स्यात्॥ ४॥

prabhutvāya kasmaicitpurapālakasayavā yat kiñcitkaradāyī sthānikaḥ pratinidhivaraṇārhaḥ syāt || 4||

यत्र क्वचिद्विश्वविद्यालये प्रवेशपरीक्षामुत्तीर्णश्च॥ ५॥

yatra kvacidviśvavidyālaye praveśaparīkṣāmuttīrṇaśca || 5||

लिङ्गद्वयेन न द्विहस्तत्त्वम्॥ ६॥

liṅgadvayena na dvihastattvam || 6||

स्थानसमवाययोरुभयत्राधिकारस्तु न निवार्यते॥ ७॥

sthānasamavāyayorubhayatrādhikārastu na nivāryate || 7||

स्थानेष्वनेकत्र करभृदप्येकत्रैव हस्तवान्॥ ८॥

sthāneṣvanekatra karabhṛdapyekatraiva hastavān || 8||

अधिकरणम् १

adhikaraṇam (1)

तत्तद्वर्गवरणार्हत्वेन तत्तत्प्रतिनिध्यर्हत्वैकदेशो व्याख्यातः॥ ९॥

tattadvargavaraṇārhatvena tattatpratinidhyarhatvaikadeśo vyākhyātaḥ || 9||

परिशिष्टमर्हत्वं व्यतिरेकतः॥ १०॥

pariśiṣṭamarhatvaṁ vyatirekataḥ || 10||

नाधिकारी वेतनभाक् प्रतिनिधित्वाय तिष्ठेत्॥ ११॥

nādhikārī vetanabhāk pratinidhitvāya tiṣṭhet || 11||

अपराधाय न्यायस्थानेन दण्डितो दण्डनभोगकालमध्ये॥ १२॥

aparādhāya nyāyasthānena daṇḍito daṇḍanabhogakālamadhye || 12||

त्र्यनूनैर्वरणार्हैरस्थापितश्च॥ १३॥

tryanūnairvaraṇārhairasthāpitaśca || 13||

साम्राज्यसाधारणभाषायां भाषितुमशक्तश्च॥ १४॥

sāmrājyasādhāraṇabhāṣāyāṁ bhāṣitumaśaktaśca || 14||

अन्वयतो वै तदर्हत्वम्॥ १५॥

anvayato vai tadarhatvam || 15||

साम्राज्यसाधारणभाषायां भाषितुं शक्त एव तिष्ठेदिति॥ १६॥

sāmrājyasādhāraṇabhāṣāyāṁ bhāṣituṁ śakta eva tiṣṭhediti || 16||

अधिकरणम् १५

adhikaraṇam (15)

प्रकटयन्नेव स्वं पक्षं तिष्ठेत्॥ १७॥

prakaṭayanneva svaṁ pakṣaṁ tiṣṭhet || 17||

परिच्छेदकविशेषं च॥ १८॥

paricchedakaviśeṣaṁ ca || 18||

नैको बहुषु परिच्छेदकेषु॥ १९॥

naiko bahuṣu paricchedakeṣu || 19||

न वा द्वयोः॥ २०॥

na vā dvayoḥ || 20||

अधिकरणम् १६

adhikaraṇam (16)

अधिकसङ्ख्यैर्वृते तत्तद्वर्गवृतप्रत्ययः॥ २१॥

adhikasaṅkhyairvṛte tattadvargavṛtapratyayaḥ || 21||

साम्ये विद्ययाऽधिकः सिध्येत्॥ २२॥

sāmye vidyayā’dhikaḥ sidhyet || 22||

विद्यासाम्ये वयसा॥ २३॥

vidyāsāmye vayasā || 23||

विश्वविद्यालयबिरुदत एव विद्यातारतम्यदर्शनम्॥ २४॥

viśvavidyālayabirudata eva vidyātāratamyadarśanam || 24||

अधिकरणम् १७

adhikaraṇam (17)

षष्ठे षष्ठे वर्षे नवा नवा नरिष्टा॥ २५॥

ṣaṣṭhe ṣaṣṭhe varṣe navā navā nariṣṭā || 25||

भूयो वृतो नववत्॥ २६॥

bhūyo vṛto navavat || 26||

अधिकरणम् १८

वरणक्रियाकलापं सर्वं सम्राडेव न्यायनिर्वहणशाखाद्वारा प्रवर्तयेत्॥ २७॥

adhikaraṇam (18)

varaṇakriyākalāpaṁ sarvaṁ samrāḍeva nyāyanirvahaṇaśākhādvārā pravartayet || 27||

तत्सम्बद्धविवादांश्च परिष्कारयेत्॥ २८॥

tatsambaddhavivādāṁśca pariṣkārayet || 28||

स्वयं वा परिष्कुर्यात्॥ २९॥

svayaṁ vā pariṣkuryāt || 29||

अधिकरणम् १९

adhikaraṇam (19)

नरिष्टा स्ववृतस्वकीयाभ्यामध्यक्षोपाध्यक्षवती स्यात्॥ ३०॥

nariṣṭā svavṛtasvakīyābhyāmadhyakṣopādhyakṣavatī syāt || 30||

पृथगेव तयोर्वरणं न युगपत्॥ ३१॥

pṛthageva tayorvaraṇaṁ na yugapat || 31||

अधिकसङ्ख्यैर्वृते वृतप्रत्ययः॥ ३२॥

adhikasaṅkhyairvṛte vṛtapratyayaḥ || 32||

साम्ये निर्णयः प्राग्वत्॥ ३३॥

sāmye nirṇayaḥ prāgvat || 33||

नरिष्टाया अध्यक्षः सदसस्पतिः॥ ३४॥

nariṣṭāyā adhyakṣaḥ sadasaspatiḥ || 34||

उपाध्यक्ष उपनेता॥ ३५॥

upādhyakṣa upanetā || 35||

अधिकरणम् २०

adhikaraṇam (20)

अकाले नारिष्टस्य मरणे पुनरन्यस्य तद्वर्गाद्वरणम्॥ ३६॥

akāle nāriṣṭasya maraṇe punaranyasya tadvargādvaraṇam || 36||

यावत्पूर्वकालं तस्य स्थितिः॥ ३७॥

yāvatpūrvakālaṁ tasya sthitiḥ || 37||

मरणेन विसर्जनप्रत्याख्याने व्याख्याते॥ ३८॥

maraṇena visarjanapratyākhyāne vyākhyāte || 38||

यत्स्वयं विसृजति तद्विसर्जनम्॥ ३९॥

yatsvayaṁ visṛjati tadvisarjanam || 39||

यत्तदर्हं सम्राट् सभातः प्रत्याचष्टे तत्प्रत्याख्यानम्॥ ४०॥

yattadarhaṁ samrāṭ sabhātaḥ pratyācaṣṭe tatpratyākhyānam || 40||

प्रत्याख्यानेन तस्यैव शेषकालाय भूयो वरणं विसर्जने त्वप्रतिषेधः॥ ४१॥

pratyākhyānena tasyaiva śeṣakālāya bhūyo varaṇaṁ visarjane tvapratiṣedhaḥ || 41||

विसृज्य पुनरभ्यर्थित्वं कुत इति चेत्॥ ४२॥

visṛjya punarabhyarthitvaṁ kuta iti cet || 42||

अस्ति प्रतिज्ञातादन्यं पक्षमवलम्बमानस्य विसर्जने तदवकाशः॥ ४३॥

asti pratijñātādanyaṁ pakṣamavalambamānasya visarjane tadavakāśaḥ || 43||

यो मध्ये पक्षान्तरमवलम्बेत स सभां विसृजेदिति नियमः॥ ४४॥

yo madhye pakṣāntaramavalambeta sa sabhāṁ visṛjediti niyamaḥ || 44||

अप्रकटनेऽपि पक्षप्रश्नेषु पक्षान्तराय सम्मतिदानं पक्षान्तराव- लम्बनवत्॥ ४५॥

aprakaṭane’pi pakṣapraśneṣu pakṣāntarāya sammatidānaṁ pakṣāntarāva- lambanavat || 45||

अधिकरणम् २१

adhikaraṇam (21)

आदौ सदसस्पतिः सम्राजः पुरो भक्तिप्रमाणं कुर्यात्॥ ४६॥

ādau sadasaspatiḥ samrājaḥ puro bhaktipramāṇaṁ kuryāt || 46||

सम्राजि तद्वंशपरम्पराऽधिकारे निबन्धने च॥ ४७॥

samrāji tadvaṁśaparamparā’dhikāre nibandhane ca || 47||

सदसस्पतेः पुर एव तदितरः सर्वो नारिष्टः॥ ४८॥

sadasaspateḥ pura eva taditaraḥ sarvo nāriṣṭaḥ || 48||

सदसस्पतेर्वरणे नरिष्टां न्यायशास्त्री विनयेत्॥ ४९॥

sadasaspatervaraṇe nariṣṭāṁ nyāyaśāstrī vinayet || 49||

प्रमाणपूरणादनन्तरमेवोपनेतुर्वरणम्॥ ५०॥

pramāṇapūraṇādanantaramevopaneturvaraṇam || 50||

अधिकरणम् २२

adhikaraṇam (22)

यथोक्तं भक्तिप्रमाणमकुर्वन्तं सम्राट् सभातः प्रत्याख्यातुं प्रभवेत्॥ ५१॥

yathoktaṁ bhaktipramāṇamakurvantaṁ samrāṭ sabhātaḥ pratyākhyātuṁ prabhavet || 51||

सभ्यत्वकाले न्यायस्थानेन दण्डितं च॥ ५२॥

sabhyatvakāle nyāyasthānena daṇḍitaṁ ca || 52||

सदसस्पतिनिर्धारितगरिष्ठा सत्प्रवर्तनं च सभायाम्॥ ५३॥

sadasaspatinirdhāritagariṣṭhā satpravartanaṁ ca sabhāyām || 53||

साधारणसत्प्रवर्तनं सभायां यथाऽपराधमितकालपर्यन्तं सदसस्पतिरेव सभातः प्रत्याख्यातुं प्रभवेत्॥ ५४॥

sādhāraṇasatpravartanaṁ sabhāyāṁ yathā’parādhamitakālaparyantaṁ sadasaspatireva sabhātaḥ pratyākhyātuṁ prabhavet || 54||

अधिकरणम् २३

adhikaraṇam (23)

सदसस्पतिः सर्वपक्षसमः स्यादिति नियमः॥ ५५॥

sadasaspatiḥ sarvapakṣasamaḥ syāditi niyamaḥ || 55||

तस्य न प्रतिज्ञातपक्षत्यागदोषः॥ ५६॥

tasya na pratijñātapakṣatyāgadoṣaḥ || 56||

उपनेतुरेतद्यावदासनग्रहणकालम्॥ ५७॥

upaneturetadyāvadāsanagrahaṇakālam || 57||

अन्यस्य चोभयोरसन्निधौ तदासनभाजः॥ ५८॥

anyasya cobhayorasannidhau tadāsanabhājaḥ || 58||

अधिकरणम् २४

adhikaraṇam (24)

युद्धमध्ये व्यतीतकालाऽपि नरिष्टा न भज्येत॥ ५९॥

सा यावद् युद्धपर्यवसानं वर्तेत॥ ६०॥

yuddhamadhye vyatītakālā’pi nariṣṭā na bhajyeta || 59||

sā yāvad yuddhaparyavasānaṁ varteta || 60||

तृतीयोऽध्यायः

tṛtīyo’dhyāyaḥ

अधिकरणम् २५

adhikaraṇam (25)

पक्षौ द्वावेव स्यातां देशक्षेमलक्ष्यस्य द्विधैव दर्शनात्॥ १॥

pakṣau dvāveva syātāṁ deśakṣemalakṣyasya dvidhaiva darśanāt || 1||

व्यक्तीनां स्वातन्त्र्यं सौख्यं च पालयितव्यमित्येकम्॥ २॥

vyaktīnāṁ svātantryaṁ saukhyaṁ ca pālayitavyamityekam || 2||

तत्पक्षस्थान्प्रजा स्वाम्यवादिन आचक्षते॥ ३॥

tatpakṣasthānprajā svāmyavādina ācakṣate || 3||

देशस्य गौरवं भाग्यं च पालयितव्यमित्यपरम्॥ ४॥

deśasya gauravaṁ bhāgyaṁ ca pālayitavyamityaparam || 4||

तत्पक्षस्थान्देशीयवादिन आचक्षते॥ ५॥

tatpakṣasthāndeśīyavādina ācakṣate || 5||

सम्राजः सत्तोभयेषां लक्ष्यस्य च न प्रतिबन्धिका॥ ६॥

samrājaḥ sattobhayeṣāṁ lakṣyasya ca na pratibandhikā || 6||

प्रजावृतेश्वरवादिनोऽपि देशक्षेमलक्ष्याः सन्तीति चेत्॥ ७॥

prajāvṛteśvaravādino’pi deśakṣemalakṣyāḥ santīti cet || 7||

न पक्षेश्वरस्य सर्वेश्वरत्वमयुक्तमिति॥ ८॥

na pakṣeśvarasya sarveśvaratvamayuktamiti || 8||

अस्तु वरणादनन्तरं पक्षत्यागः सदसस्पतिवदिति चेत्॥ ९॥

astu varaṇādanantaraṁ pakṣatyāgaḥ sadasaspativaditi cet || 9||

न शक्यः सभानिर्वहणकार्यनिर्वहणयोर्व्यत्यासात्॥ १०॥

उपरि नियन्तुरभावाच्चा॥ ११॥

na śakyaḥ sabhānirvahaṇakāryanirvahaṇayorvyatyāsāt || 10||

upari niyanturabhāvāccā || 11||

देशैककुटुम्बवादिनोऽपि देशक्षेमलक्ष्याः सन्तीति चेत्॥ १२॥

deśaikakuṭumbavādino’pi deśakṣemalakṣyāḥ santīti cet || 12||

न व्यक्तिस्वातन्त्र्यापहरणेन सर्वधर्मसूत्रसभणेन च जीवकलाऽपहारित्वात्॥ १३॥

na vyaktisvātantryāpaharaṇena sarvadharmasūtrasaobhaṇena ca jīvakalā’pahāritvāt || 13||

एकाधिपवादिनोऽपि देशक्षेमलक्ष्याः सन्तीति चेत्॥ १४॥

ekādhipavādino’pi deśakṣemalakṣyāḥ santīti cet || 14||

तत्र पक्षान्तरोपमर्दनदोषो बलीयान्॥ १५॥

tatra pakṣāntaropamardanadoṣo balīyān || 15||

तस्माद्द्वावेव पक्षौ हितौ॥ १६॥

tasmāddvāveva pakṣau hitau || 16||

यत् किञ्चिद्विशेषदर्शनान्न पक्षान्तरस्थापनमनवस्थानात्॥ १७॥

yat kiñcidviśeṣadarśanānna pakṣāntarasthāpanamanavasthānāt || 17||

पक्षबाहुल्ये प्रभुत्वस्य दौर्बल्यापत्तेश्च॥ १८॥

pakṣabāhulye prabhutvasya daurbalyāpatteśca || 18||

प्रायः सभायामेकपक्षजुषां भूयिष्ठत्वासम्भवात्॥ १९॥

prāyaḥ sabhāyāmekapakṣajuṣāṁ bhūyiṣṭhatvāsambhavāt || 19||

दुर्बले प्रभुत्वे न किञ्चिच्चालेत्॥ २०॥

durbale prabhutve na kiñciccālet || 20||

अधिकरणम् २६

adhikaraṇam (26)

अधिकारस्थः पक्षः परपक्षानुपमर्देन स्वपक्षलक्ष्यं साधयेत्॥ २१॥

adhikārasthaḥ pakṣaḥ parapakṣānupamardena svapakṣalakṣyaṁ sādhayet || 21||

चतुर्थोऽध्यायः

caturtho’dhyāyaḥ

अधिकरणम् २७

adhikaraṇam (27)

शासनिकं कार्यनिर्वहणं न्यायनिर्वहणं साङ्ग्रामिकं चेति चतस्त्रः प्रभुत्वकृत्यशाखाः॥ १॥

śāsanikaṁ kāryanirvahaṇaṁ nyāyanirvahaṇaṁ sāṅgrāmikaṁ ceti catastraḥ prabhutvakṛtyaśākhāḥ || 1||

बहिरङ्गान्तरङ्गकोशादायवाणिज्यविद्याव्यवसायकार्मिकाख्याः पुनरष्टौ शाखाविशेषाः कार्यनिर्वहणशाखायाः॥ २॥

bahiraṅgāntaraṅgakośādāyavāṇijyavidyāvyavasāyakārmikākhyāḥ punaraṣṭau śākhāviśeṣāḥ kāryanirvahaṇaśākhāyāḥ || 2||

वैदेशिकव्यवहाराः सर्वे बलस्य पोषणमन्यूनाधिकं तत्प्रमाणरक्षणं तदङ्गपरिकरसम्पादनं स्वच्छन्दसैनिकसम्बन्धिकः सर्वे व्यवहाराश्चेति बहिरङ्गशाखा॥ ३॥

vaideśikavyavahārāḥ sarve balasya poṣaṇamanyūnādhikaṁ tatpramāṇarakṣaṇaṁ tadaṅgaparikarasampādanaṁ svacchandasainikasambandhikaḥ sarve vyavahārāśceti bahiraṅgaśākhā || 3||

शासनधारणमावश्यकनवन्यायशासनालोचनं सिद्धनरिष्टासम्बन्धिनो व्यवहाराः साकव्यवहाराः केन्द्ररक्षिजनसम्बन्धिनो व्यवहारा अन्यूनाधिकं न्यायनिर्वहणशाखा प्रमाणरक्षणं तत्पोषणं राष्ट्रसाम्राज्य- प्रभुत्वसम्बन्धपरिशीलनं शाखाष्टकोक्तेभ्यः परिशिष्टाः सर्वे गृह्य- व्यवहाराश्चेत्यन्तरङ्गशाखा॥ ४॥

śāsanadhāraṇamāvaśyakanavanyāyaśāsanālocanaṁ siddhanariṣṭāsambandhino vyavahārāḥ sākavyavahārāḥ kendrarakṣijanasambandhino vyavahārā anyūnādhikaṁ nyāyanirvahaṇaśākhā pramāṇarakṣaṇaṁ tatpoṣaṇaṁ rāṣṭrasāmrājya- prabhutvasambandhapariśīlanaṁ śākhāṣṭakoktebhyaḥ pariśiṣṭāḥ sarve gṛhya- vyavahārāścetyantaraṅgaśākhā || 4||

साम्राज्यस्य कोशः कोशशाखा॥ ५॥

sāmrājyasya kośaḥ kośaśākhā || 5||

सर्वाणि साम्राज्यस्यादायस्थानानि नाणकधनपत्रनिर्माणं चादायशाखा॥ ६॥

sarvāṇi sāmrājyasyādāyasthānāni nāṇakadhanapatranirmāṇaṁ cādāyaśākhā || 6||

अन्तर्बहिश्च वाणिज्यं वाणिज्यशाखा॥ ७॥

antarbahiśca vāṇijyaṁ vāṇijyaśākhā || 7||

उन्नतविद्या विद्याशाखा॥ ८॥

unnatavidyā vidyāśākhā || 8||

व्यवसायाः सर्वविधाश्च व्यवसायशाखा॥ ९॥

vyavasāyāḥ sarvavidhāśca vyavasāyaśākhā || 9||

परिश्रमाः कार्मिकशाखा॥ १०॥

pariśramāḥ kārmikaśākhā || 10||

अधिकरणम् २८

adhikaraṇam (28)

सम्राण्णरिष्टातो बलवत्पक्षनायकं मन्त्रिमण्डलीनिर्माणायाह्वयेत॥ ११॥

samrāṇṇariṣṭāto balavatpakṣanāyakaṁ mantrimaṇḍalīnirmāṇāyāhvayeta || 11||

अङ्गीकृतभारं तं मन्त्रिणमधिकुर्यात्तदभिमतायां कार्यनिर्वहण-शाखायाम्॥ १२॥

aṅgīkṛtabhāraṁ taṁ mantriṇamadhikuryāttadabhimatāyāṁ kāryanirvahaṇa-śākhāyām || 12||

स प्रधानी नामान्तरेण॥ १३॥

sa pradhānī nāmāntareṇa || 13||

अधिकरणम् २९

adhikaraṇam (29)

प्रधानी सप्तान्यानङ्गीकृतभारान्नरिष्टात आदाय सम्राजे निवेदयेत्॥ १४॥

pradhānī saptānyānaṅgīkṛtabhārānnariṣṭāta ādāya samrāje nivedayet || 14||

तेषां द्रष्टव्यकार्यनिर्वहणशाखाश्च॥ १५॥

teṣāṁ draṣṭavyakāryanirvahaṇaśākhāśca || 15||

सम्राट् तानपि मन्त्रित्वेनाधिकुर्याद्यथा प्रधानिनिवेदनम्॥ १६॥

samrāṭ tānapi mantritvenādhikuryādyathā pradhāninivedanam || 16||

एवमष्टावेवमन्त्रिणः स्युः॥ १७॥

evamaṣṭāvevamantriṇaḥ syuḥ || 17||

शाखानामपूर्वो मन्त्री संज्ञायाम्॥ १८॥

śākhānāmapūrvo mantrī saṁjñāyām || 18||

प्रधानिनो निजशाखाप्रयुक्ता च संज्ञा॥ १९॥

pradhānino nijaśākhāprayuktā ca saṁjñā || 19||

अधिकरणम् ३०

adhikaraṇam (30)

नरिष्टाकालेन प्रायो मन्त्रिमण्डलीकालश्च व्याख्यातः॥ २०॥

nariṣṭākālena prāyo mantrimaṇḍalīkālaśca vyākhyātaḥ || 20||

नरिष्टा तदन्त्यसमावेशे पूर्णे नव नरिष्टोदयात्प्रागेव भज्येत॥ २१॥

nariṣṭā tadantyasamāveśe pūrṇe nava nariṣṭodayātprāgeva bhajyeta || 21||

नवमन्त्रिमण्डल्युदयादनन्तरं पूर्वा मन्त्रिमण्डलीति विशेषः॥ २२॥

navamantrimaṇḍalyudayādanantaraṁ pūrvā mantrimaṇḍalīti viśeṣaḥ || 22||

अधिकरणम् ३१

adhikaraṇam (31)

अकाले द्वितीयादेर्मन्त्रिणो मरणादौ पुनरन्यस्य प्राग्वदधिकरणम्॥ २३॥

akāle dvitīyādermantriṇo maraṇādau punaranyasya prāgvadadhikaraṇam || 23||

प्रधानिन पुनरन्यस्या एव मन्त्रिमण्डल्याः॥ २४॥

pradhānina punaranyasyā eva mantrimaṇḍalyāḥ || 24||

भूयोऽधिकृतोऽन्यवत्॥ २५॥

bhūyo’dhikṛto’nyavat || 25||

पञ्चमोऽध्यायः

pañcamo’dhyāyaḥ

अधिकरणम् ३२

adhikaraṇam (32)

राजकुले प्राड्विवाका अर्हन्तो न्यायमूर्तयश्चेति द्वेधा स्युः॥ १॥

अवेतनभृतोऽर्हन्तः॥ २॥

rājakule prāḍvivākā arhanto nyāyamūrtayaśceti dvedhā syuḥ || 1||

avetanabhṛto’rhantaḥ || 2||

वेतनभृतो न्यायमूर्तयः॥ ३॥

vetanabhṛto nyāyamūrtayaḥ || 3||

अधिकरणम् ३३

adhikaraṇam (33)

सम्राट् स्वयमालोच्य न्यायशास्त्रविदः सतो न्यायमूर्तीनधिकुर्यात्॥ ४॥

samrāṭ svayamālocya nyāyaśāstravidaḥ sato nyāyamūrtīnadhikuryāt || 4||

अन्यतमो मुख्यन्यायमूर्तित्वेनाधिकर्तव्यः॥ ५॥

anyatamo mukhyanyāyamūrtitvenādhikartavyaḥ || 5||

भूतपुर्वान्न्यायमूर्तीनर्हतः प्रकटयेत्सम्राड्यदि तत्पूर्वसेवायां विश्वासः॥ ६॥

bhūtapurvānnyāyamūrtīnarhataḥ prakaṭayetsamrāḍyadi tatpūrvasevāyāṁ viśvāsaḥ || 6||

न्यायशास्त्रविदो महाशालान्॥ ७॥

nyāyaśāstravido mahāśālān || 7||

प्रभुबिरुदवतश्च तादृशान्॥ ८॥

prabhubirudavataśca tādṛśān || 8||

इतरांश्च येषां तद्वेत्तृत्वं विशिष्टं मन्यते॥ ९॥

itarāṁśca yeṣāṁ tadvettṛtvaṁ viśiṣṭaṁ manyate || 9||

अधिकरणम् ३४

adhikaraṇam (34)

चतुर्भिर्न्यायमूर्तिभिर्बद्धमासनं धर्मासनम्॥ १०॥

caturbhirnyāyamūrtibhirbaddhamāsanaṁ dharmāsanam || 10||

तद्राजकुलस्य पूर्वार्धम्॥ ११॥

tadrājakulasya pūrvārdham || 11||

सम्राड्दशमैरर्हद्भिर्न्यायमूर्तिभिश्च बद्धं राजधर्मासनम्॥ १२॥

samrāḍdaśamairarhadbhirnyāyamūrtibhiśca baddhaṁ rājadharmāsanam || 12||

तद्राजकुलस्योत्तरार्धम्॥ १३॥

tadrājakulasyottarārdham || 13||

अधिकरणम् ३५

adhikaraṇam (35)

पूर्वार्धेन परिष्कृते विषये पुनः परिशोधनायोत्तरार्धं गन्तुमभ्यनुज्ञां दातुमदातुं वा शक्तमासनं राजकुले सन्घ्यासनम्॥ १४॥

pūrvārdhena pariṣkṛte viṣaye punaḥ pariśodhanāyottarārdhaṁ gantumabhyanujñāṁ dātumadātuṁ vā śaktamāsanaṁ rājakule sanghyāsanam || 14||

तत्सम्राजैकेन बद्धं स्यात्॥ १५॥

tatsamrājaikena baddhaṁ syāt || 15||

षष्ठोऽध्यायः

ṣaṣṭho’dhyāyaḥ

अधिकरणम् ३६

adhikaraṇam (36)

सन्धये सख्याय च साम्प्रतिकपालकराजवंशादेव सम्राजं वृणुयुः॥ १॥

sandhaye sakhyāya ca sāmpratikapālakarājavaṁśādeva samrājaṁ vṛṇuyuḥ || 1||

यदि सन्धिं नाङ्गीकुर्युर्य आपद उद्धरेद्बद्धान्मोचयेत्स सम्राट् कर्तव्यः॥ २॥

yadi sandhiṁ nāṅgīkuryurya āpada uddharedbaddhānmocayetsa samrāṭ kartavyaḥ || 2||

अधिकरणम् ३७

adhikaraṇam (37)

प्रथमः सम्राडादिराज उच्यते॥ ३॥

prathamaḥ samrāḍādirāja ucyate || 3||

ततः सम्राट्त्वं तद्वंशपरम्परामनुधावेद्यथा वक्ष्यामः॥ ४॥

tataḥ samrāṭtvaṁ tadvaṁśaparamparāmanudhāvedyathā vakṣyāmaḥ || 4||

अधिकरणम् ३८

adhikaraṇam (38)

औरसः पौनर्भवः सहोढः कानीनः पुत्रिका कृत्रिमश्चेति षडर्हाण्यपत्यानि॥ ५॥

aurasaḥ paunarbhavaḥ sahoḍhaḥ kānīnaḥ putrikā kṛtrimaśceti ṣaḍarhāṇyapatyāni || 5||

अनन्यपूर्वायां परिणययोग्यायां विधिवदूढायां भार्यायामुत्पादितः पुमानौरसो जनयितुः॥ ६॥

ananyapūrvāyāṁ pariṇayayogyāyāṁ vidhivadūḍhāyāṁ bhāryāyāmutpāditaḥ pumānauraso janayituḥ || 6||

अन्यपूर्वायां पौनर्भवः॥ ७॥

anyapūrvāyāṁ paunarbhavaḥ || 7||

अनन्यपूर्वायां परिणयात्प्राग्गर्भ आहितः सहोढो गर्भाधात्रैव सा गर्भिणी यदि परिणीयते॥ ८॥

ananyapūrvāyāṁ pariṇayātprāggarbha āhitaḥ sahoḍho garbhādhātraiva sā garbhiṇī yadi pariṇīyate || 8||

कानीनः प्रसूता यदि परिणीयते॥ ९॥

kānīnaḥ prasūtā yadi pariṇīyate || 9||

अस्यां यो जायते पुत्रः स मे वंशकरो भवेदिति समयेनापुत्रेण पित्रा वराय प्रतिपादिता दुहितापुत्रिका॥ १०॥

asyāṁ yo jāyate putraḥ sa me vaṁśakaro bhavediti samayenāputreṇa pitrā varāya pratipāditā duhitāputrikā || 10||

पुत्रिकायाः पुत्रो ज्येष्ठो मातामहस्य पौत्रो वंशकरः स्यात्॥ ११॥

putrikāyāḥ putro jyeṣṭho mātāmahasya pautro vaṁśakaraḥ syāt || 11||

स मातामहगोत्रेण गोत्री॥ १२॥

sa mātāmahagotreṇa gotrī || 12||

अपुत्राय याचमानाय पितृभ्यामन्यतराभावे शेषव्यक्त्या वा दत्तो होमपूर्वकं स्वीकृतः स्वीकर्तुर्दत्तो नामकृत्रिमः पुत्रः॥ १३॥

aputrāya yācamānāya pitṛbhyāmanyatarābhāve śeṣavyaktyā vā datto homapūrvakaṁ svīkṛtaḥ svīkarturdatto nāmakṛtrimaḥ putraḥ || 13||

न वा होमो भ्रातृपुत्रस्य स्वीकरणे॥ १४॥

na vā homo bhrātṛputrasya svīkaraṇe || 14||

अधिकरणम् ३९

adhikaraṇam (39)

ज्येष्ठस्य पुत्रस्य न दानम्॥ १५॥

jyeṣṭhasya putrasya na dānam || 15||

एकस्य दृश्यमानस्य॥ १६॥

ekasya dṛśyamānasya || 16||

उपनीतस्य च॥ १७॥

upanītasya ca || 17||

तुल्यान्तरस्य ज्ञातेर्न ग्रहणम्॥ १८॥

tulyāntarasya jñāterna grahaṇam || 18||

ऊनान्तरस्य च॥ १९॥

ūnāntarasya ca || 19||

दौहित्रभागिनेययोरपीत्येके॥ २०॥

dauhitrabhāgineyayorapītyeke || 20||

न निषेध इति वासिष्ठः॥ २१॥

na niṣedha iti vāsiṣṭhaḥ || 21||

दुहितृभगिन्योर्भार्यात्वभावनापत्तिरिति चेत्॥ २२॥

duhitṛbhaginyorbhāryātvabhāvanāpattiriti cet || 22||

कृत्रिमस्य माता भार्यात्वेन भावनीयेति न क्वापि शास्त्रम्॥ २३॥

kṛtrimasya mātā bhāryātvena bhāvanīyeti na kvāpi śāstram || 23||

न च युक्तिः॥ २४॥

na ca yuktiḥ || 24||

भार्यावद्बन्धुत्वं प्रसज्येतेति चेत्॥ २५॥

bhāryāvadbandhutvaṁ prasajyeteti cet || 25||

भ्रातृपत्न्यां च स दोषः॥ २६॥

bhrātṛpatnyāṁ ca sa doṣaḥ || 26||

सामान्यतः परपत्न्यां च॥ २७॥

अधिकरणम् ४०

sāmānyataḥ parapatnyāṁ ca || 27||

adhikaraṇam (40)

सगोत्रः स्वीकर्तव्य इति सर्वसाधारणो नियमः॥ २८॥

sagotraḥ svīkartavya iti sarvasādhāraṇo niyamaḥ || 28||

असगोत्रो वा ज्ञातपरम्परैककूटस्थः॥ २९॥

asagotro vā jñātaparamparaikakūṭasthaḥ || 29||

अधिकरणम् ४१

adhikaraṇam (41)

महाशालेन ज्ञातपरम्परादिराजकूटस्थ एव स्वीकार्य इति नियमः॥ ३०॥

mahāśālena jñātaparamparādirājakūṭastha eva svīkārya iti niyamaḥ || 30||

अधिकरणम् ४२

adhikaraṇam (42)

स्वीकारप्रकरणे तदनुज्ञाता तत्पत्नी तद्वत्॥ ३१॥

svīkāraprakaraṇe tadanujñātā tatpatnī tadvat || 31||

तत्सन्निहिततमज्ञात्यनुज्ञाता च॥ ३२॥

tatsannihitatamajñātyanujñātā ca || 32||

अधिकरणम् ४३

adhikaraṇam (43)

एकवंश्यानां यावत्परम्पराज्ञानं ज्ञातित्वं॥ ३३॥

ekavaṁśyānāṁ yāvatparamparājñānaṁ jñātitvaṁ || 33||

आसप्तपूरुषं ज्ञातयः परस्परं सपिण्डाश्च॥ ३४॥

āsaptapūruṣaṁ jñātayaḥ parasparaṁ sapiṇḍāśca || 34||

अज्ञातयः केवलं सपिण्डाः॥ ३५॥

ajñātayaḥ kevalaṁ sapiṇḍāḥ || 35||

अष्टमादयो ज्ञातयः सोदकाः॥ ३६॥

सप्तमोऽध्यायः

aṣṭamādayo jñātayaḥ sodakāḥ || 36||

saptamo’dhyāyaḥ

अधिकरणम् ४४

adhikaraṇam (44)

सर्वस्य सम्राजोऽनन्तरं तस्य ज्येष्ठः पुत्रः सम्राट् स्यात्॥ १॥

sarvasya samrājo’nantaraṁ tasya jyeṣṭhaḥ putraḥ samrāṭ syāt || 1||

अपुत्रे ज्येष्ठे पुत्रे मृते तदनन्तरः पुत्रो ज्येष्ठः स्यात्॥ २॥

aputre jyeṣṭhe putre mṛte tadanantaraḥ putro jyeṣṭhaḥ syāt || 2||

ज्येष्ठीभूते चैवम्॥ ३॥

jyeṣṭhībhūte caivam || 3||

औरसादयः पूर्वपूर्वमुत्कर्षात्कनीयांसोऽप्युत्तरेभ्यो ज्येष्ठवत्॥ ४॥

aurasādayaḥ pūrvapūrvamutkarṣātkanīyāṁso’pyuttarebhyo jyeṣṭhavat || 4||

सपुत्रे ज्येष्ठे पुत्रे मृते तस्य ज्येष्ठः पुत्र उत्तराधिकारी स्यात्॥ ५॥

saputre jyeṣṭhe putre mṛte tasya jyeṣṭhaḥ putra uttarādhikārī syāt || 5||

परम्परायाः पौत्रप्लुतिसन्दर्भेण तदुत्तरप्लुतिसन्दर्भश्च व्याख्यातः॥ ६॥

paramparāyāḥ pautraplutisandarbheṇa taduttaraplutisandarbhaśca vyākhyātaḥ || 6||

पुत्रिकापुत्रवदिहोत्तराधिकारिचर्चायाम्॥ ७॥

putrikāputravadihottarādhikāricarcāyām || 7||

अधिकरणम् ४५

adhikaraṇam (45)

अपुत्रस्य सम्राजोऽनन्तरं तस्य सन्निहितो महाशालः सम्राट् स्यात्॥ ८॥

aputrasya samrājo’nantaraṁ tasya sannihito mahāśālaḥ samrāṭ syāt || 8||

पुत्रिकाया अनन्तरं तु पुत्रिकापुत्रस्य तत्पुंसन्ततेर्वाऽप्यभावे पुत्रिकापितुः सन्निहितो महाशालः॥ ९॥

putrikāyā anantaraṁ tu putrikāputrasya tatpuṁsantatervā’pyabhāve putrikāpituḥ sannihito mahāśālaḥ || 9||

अनन्तरभ्रातृपुत्रादिस्तदनन्तरभ्रात्रादेः सन्निहित इहोत्तराधिकारि- चर्चायाम्॥ १०॥

अधिकरणम् ४६

anantarabhrātṛputrādistadanantarabhrātrādeḥ sannihita ihottarādhikāri- carcāyām || 10||

adhikaraṇam (46)

पुत्रिकापुत्रेषु ज्यायानेव मातामहस्य वंशकरः पौत्रः स्यादिति नियमः॥ ११॥

putrikāputreṣu jyāyāneva mātāmahasya vaṁśakaraḥ pautraḥ syāditi niyamaḥ || 11||

तथापि पूर्वपूर्वस्यापद्युत्तरोत्तरः पौत्रायते॥ १२॥

tathāpi pūrvapūrvasyāpadyuttarottaraḥ pautrāyate || 12||

आपच्चा निष्पुत्रसन्ततेर्मरणं प्रवज्या वा॥ १३॥

āpaccā niṣputrasantatermaraṇaṁ pravajyā vā || 13||

अधिकरणम् ४७

adhikaraṇam (47)

अपुत्रस्य सम्राजो ज्ञात्यभावे ज्येष्ठा दुहितोत्तराधिकारिणी स्यात्॥ १४॥

aputrasya samrājo jñātyabhāve jyeṣṭhā duhitottarādhikāriṇī syāt || 14||

दुहित्रभावे तत्सन्निहितादिराजवंश्यनारी॥ १५॥

duhitrabhāve tatsannihitādirājavaṁśyanārī || 15||

अनन्तरसन्निहितनारी पुत्रादिस्तदनन्तरनार्यादेः सन्निहित इहित्तरा- धिकारीचर्चायाम्॥ १६॥

anantarasannihitanārī putrādistadanantaranāryādeḥ sannihita ihittarā- dhikārīcarcāyām || 16||

सन्निहितत्वं चात्र जन्मतो न ज्ञातित्वात्॥ १७॥

sannihitatvaṁ cātra janmato na jñātitvāt || 17||

पुत्राणां ज्येष्ठीभावेन दुहितॄणां ज्येष्ठीभावो व्याख्यातः॥ १८॥

putrāṇāṁ jyeṣṭhībhāvena duhitṝṇāṁ jyeṣṭhībhāvo vyākhyātaḥ || 18||

अधिकरणम् ४८

adhikaraṇam (48)

वंशान्तरकर्त्र्यादि राजवत्॥ १९॥

vaṁśāntarakartryādi rājavat || 19||

एतेन तद्वंश्यानां महाशालत्ववंशमान्यभागित्वे व्याख्याते॥ २०॥

उभयसर्षण आतिदेशिकी मुख्योत्तराधिकारिनिर्णये सन्निकर्षात्॥ २१॥

etena tadvaṁśyānāṁ mahāśālatvavaṁśamānyabhāgitve vyākhyāte || 20||

ubhayasarṣaṇa ātideśikī mukhyottarādhikārinirṇaye sannikarṣāt || 21||

अधिकरणम् ४९

adhikaraṇam (49)

द्वितीयवंशसम्भवेन तृतीयादि वंशाधिकारसम्भवाश्च व्याख्याताः॥ २२॥

dvitīyavaṁśasambhavena tṛtīyādi vaṁśādhikārasambhavāśca vyākhyātāḥ || 22||

अधिकरणम् ५

adhikaraṇam (5)

आदिराजवंश्यानां स्त्रीणां पुंस्त्रीपरम्परासु कृत्रिमावधिरादि- राजवंशपरम्परा सकृत्रिमश्चेन्नादिराजकूटस्थः॥ २३॥

ādirājavaṁśyānāṁ strīṇāṁ puṁstrīparamparāsu kṛtrimāvadhirādi- rājavaṁśaparamparā sakṛtrimaścennādirājakūṭasthaḥ || 23||

द्वितीयादिवंशकूटस्थप्रसङ्गेष्वपि प्रथम आदिराज एव मूलपुरुषत्वेन ग्राह्यः॥ २४॥

dvitīyādivaṁśakūṭasthaprasaṅgeṣvapi prathama ādirāja eva mūlapuruṣatvena grāhyaḥ || 24||

तत्सन्ततिपरम्परां पुरुषेभ्यो नारीभ्यश्च प्रवर्तमानां राजकुलं रक्षेत्॥ २५॥

tatsantatiparamparāṁ puruṣebhyo nārībhyaśca pravartamānāṁ rājakulaṁ rakṣet || 25||

सा यदवधिरुक्ता तत्परम्परां न तत्र यो योजयेत्॥ २६॥

sā yadavadhiruktā tatparamparāṁ na tatra yo yojayet || 26||

अष्टमोऽध्यायः

aṣṭamo’dhyāyaḥ

अधिकरणम् ५१

adhikaraṇam (51)

सम्राजः प्रेतशरीरे स्थित एव राजकुलं किरीटिनं सम्राजं प्रकटयेत्॥ १॥

samrājaḥ pretaśarīre sthita eva rājakulaṁ kirīṭinaṁ samrājaṁ prakaṭayet || 1||

तदभावे यथोक्तमुत्तराधिकारिणं निर्णीय सद्यः॥ २॥

tadabhāve yathoktamuttarādhikāriṇaṁ nirṇīya sadyaḥ || 2||

न्यायशास्त्री महामण्डलेश्वरोऽर्हंश्चान्यो मुख्यन्यायमूर्तिश्चेति तन्निर्णायकं धर्मासनम्॥ ३॥

nyāyaśāstrī mahāmaṇḍaleśvaro’rhaṁścānyo mukhyanyāyamūrtiśceti tannirṇāyakaṁ dharmāsanam || 3||

तस्य बन्धको न्यायशास्त्री॥ ४॥

tasya bandhako nyāyaśāstrī || 4||

किरीटिनः सम्राट्त्वप्रकटनाय मुख्यन्यायमूर्तिरेक एवालम्॥ ५॥

kirīṭinaḥ samrāṭtvaprakaṭanāya mukhyanyāyamūrtireka evālam || 5||

अधिकरणम् ५२

adhikaraṇam (52)

सम्राज्ञी पुत्ररहितेन पत्याऽनुज्ञाता चेत्पुत्रस्वीकरणाय॥ ६॥

samrājñī putrarahitena patyā’nujñātā cetputrasvīkaraṇāya || 6||

पत्युः प्रेतशरीरे स्थित एव न्यायशास्त्रिमहामण्डलेश्वरयोः सन्निधौ पुत्रं स्वीकुर्यात्॥ ७॥

patyuḥ pretaśarīre sthita eva nyāyaśāstrimahāmaṇḍaleśvarayoḥ sannidhau putraṁ svīkuryāt || 7||

अनन्तरं ताभ्यां ज्ञातार्थो मुख्यन्यायमूर्तिस्तं सम्राजं प्रकटयेत्॥ ८॥

anantaraṁ tābhyāṁ jñātārtho mukhyanyāyamūrtistaṁ samrājaṁ prakaṭayet || 8||

सम्राजः प्रकटनादनन्तरं शरीरं संस्करणाय निर्हरेयुः॥ ९॥

samrājaḥ prakaṭanādanantaraṁ śarīraṁ saṁskaraṇāya nirhareyuḥ || 9||

अधिकरणम् ५३

adhikaraṇam (53)

पुत्रस्वीकरणायेव पुत्रिकाकरणायापि सम्राट्पत्नीमनुज्ञातुं प्रभवेत्॥ १०॥

putrasvīkaraṇāyeva putrikākaraṇāyāpi samrāṭpatnīmanujñātuṁ prabhavet || 10||

सद्यः पुत्रस्वीकरणेन सद्यः पुत्रिकाकरणं व्याख्यातम्॥ ११॥

sadyaḥ putrasvīkaraṇena sadyaḥ putrikākaraṇaṁ vyākhyātam || 11||

आपदि विवाहात्प्रागपि पुत्रिकाकरणमविप्रतिषिद्धम्॥ १२॥

āpadi vivāhātprāgapi putrikākaraṇamavipratiṣiddham || 12||

अधिकरणम् ५४

adhikaraṇam (54)

पत्न्याः सद्यः पुत्रस्वीकरणसद्यः पुत्रिकाकरणाभ्यां विपदि जीवतः सम्राजः सद्यः पुत्रस्वीकरणपुत्रिकाकरणे व्याख्याते॥ १३॥

patnyāḥ sadyaḥ putrasvīkaraṇasadyaḥ putrikākaraṇābhyāṁ vipadi jīvataḥ samrājaḥ sadyaḥ putrasvīkaraṇaputrikākaraṇe vyākhyāte || 13||

अधिकरणम् ५५

adhikaraṇam (55)

सन्निहिततमो ज्ञातिः पुत्र स्वीकरणायैवानुज्ञांदातुं प्रभवेन्न पुत्रिका- करणाय॥ १४॥

sannihitatamo jñātiḥ putra svīkaraṇāyaivānujñāṁdātuṁ prabhavenna putrikā- karaṇāya || 14||

अधिकरणम् ५६

adhikaraṇam (56)

अनुज्ञाताया अपि कालात्यये स्वीकरणं करणं च न सिंहासन- लाभाय॥ १५॥

anujñātāyā api kālātyaye svīkaraṇaṁ karaṇaṁ ca na siṁhāsana- lābhāya || 15||

स्वर्गिणो वंशाय तु भवन्न निवार्यते॥ १६॥

svargiṇo vaṁśāya tu bhavanna nivāryate || 16||

नवमोऽध्यायः

navamo’dhyāyaḥ

अधिकरणम् ५७

adhikaraṇam (57)

अप्रौढे सम्राजि तस्य जननी संरक्षिका स्यात्॥ १॥

aprauḍhe samrāji tasya jananī saṁrakṣikā syāt || 1||

तदभावे प्रौढा भगिनी॥ २॥

तदनेकत्वे ज्येष्ठा॥ ३॥

tadabhāve prauḍhā bhaginī || 2||

tadanekatve jyeṣṭhā || 3||

तदभावे महाशालवर्गवृतो महाशालः॥ ४॥

tadabhāve mahāśālavargavṛto mahāśālaḥ || 4||

अधिकरणम् ५८

adhikaraṇam (58)

संरक्षकः सम्राड्वद् व्यवहारेषु॥ ५॥

saṁrakṣakaḥ samrāḍvad vyavahāreṣu || 5||

न निबन्धनसंस्कारकं शासनं कर्तुम्॥ ६॥

na nibandhanasaṁskārakaṁ śāsanaṁ kartum || 6||

अधिकरणम् ५९

adhikaraṇam (59)

सम्राजः प्रतिनिधी राजप्रतिनिधिरुच्यते॥ ७॥

samrājaḥ pratinidhī rājapratinidhirucyate || 7||

तस्याधिकारः संरक्षकेण व्याख्यातः॥ ८॥

tasyādhikāraḥ saṁrakṣakeṇa vyākhyātaḥ || 8||

उभयदा राजप्रतिनिधेरवसरः॥ ९॥

ubhayadā rājapratinidheravasaraḥ || 9||

नित्यं सम्राजि विदेशस्थे यथा साम्प्रतम्॥ १०॥

nityaṁ samrāji videśasthe yathā sāmpratam || 10||

कार्यवशाद्विदेशं गते॥ ११॥

kāryavaśādvideśaṁ gate || 11||

सम्राडेव स्वस्य प्रतिनिधिं नियुञ्ज्यात्॥ १२॥

samrāḍeva svasya pratinidhiṁ niyuñjyāt || 12||

यदि विदेशीयाः सम्राडधिकारमात्रमात्मनरपतेः संरक्षन्तः पूर्णं स्वातन्त्र्यमस्मभ्यं दद्युः सोऽप्येकः सन्धिमार्गः॥ १३॥

दशमोऽध्यायः

yadi videśīyāḥ samrāḍadhikāramātramātmanarapateḥ saṁrakṣantaḥ pūrṇaṁ svātantryamasmabhyaṁ dadyuḥ so’pyekaḥ sandhimārgaḥ || 13||

daśamo’dhyāyaḥ

अधिकरणम् ६

adhikaraṇam (6)

शासनिके सन्धिविग्रहनिर्णये च नरिष्टा मन्त्रिमण्डली सम्राट् चेत्य- धिकारिणो यथा वक्ष्यामः॥ १॥

śāsanike sandhivigrahanirṇaye ca nariṣṭā mantrimaṇḍalī samrāṭ cetya- dhikāriṇo yathā vakṣyāmaḥ || 1||

कोशविभागे नरिष्टा मन्त्रिमण्डली चेत्यधिकारिण्यौ॥ २॥

kośavibhāge nariṣṭā mantrimaṇḍalī cetyadhikāriṇyau || 2||

परिशिष्टे कार्यनिर्वहणे मन्त्रिमण्डली॥ ३॥

pariśiṣṭe kāryanirvahaṇe mantrimaṇḍalī || 3||

न्यायनिर्वहणे राजकुलम्॥ ४॥

nyāyanirvahaṇe rājakulam || 4||

साङ्ग्रामिके सम्राट्॥ ५॥

sāṅgrāmike samrāṭ || 5||

बलोत्पादनं बलशिक्षणं रणेषु बलप्रणयनं चेति साङ्ग्रामिकम्॥ ६॥

balotpādanaṁ balaśikṣaṇaṁ raṇeṣu balapraṇayanaṁ ceti sāṅgrāmikam || 6||

अधिकरणम् ६१

adhikaraṇam (61)

राज्ञश्चत्वारः कार्यदर्शिनो भवन्ति॥ ७॥

rājñaścatvāraḥ kāryadarśino bhavanti || 7||

शासनिकसन्धिविग्रहेष्वमात्यो नामतः॥ ८॥

śāsanikasandhivigraheṣvamātyo nāmataḥ || 8||

न्यायनिर्वहणे न्यायशास्त्री॥ ९॥

nyāyanirvahaṇe nyāyaśāstrī || 9||

साङ्ग्रामिके सेनापतिः॥ १०॥

अन्तरङ्गकृत्येष्वहिभयपरिशोधने च सचिवः॥ ११॥

sāṅgrāmike senāpatiḥ || 10||

antaraṅgakṛtyeṣvahibhayapariśodhane ca sacivaḥ || 11||

अधिकरणम् ६२

adhikaraṇam (62)

प्रधानिसूचितमनारिष्टं सम्राडमात्यमधिकुर्यात्॥ १२॥

pradhānisūcitamanāriṣṭaṁ samrāḍamātyamadhikuryāt || 12||

मन्त्रिमण्डली कालेन तस्य कालो व्याख्यातः॥ १३॥

mantrimaṇḍalī kālena tasya kālo vyākhyātaḥ || 13||

सैनिकाधिकारिभ्यः सेनापतिम्॥ १४॥

sainikādhikāribhyaḥ senāpatim || 14||

अर्हद्भ्यो न्यायशास्त्रिणम्॥ १५॥

arhadbhyo nyāyaśāstriṇam || 15||

नयविद्भ्यः सचिवम्॥ १६॥

nayavidbhyaḥ sacivam || 16||

तेषां कालो यावत्सम्राडिच्छम्॥ १७॥

teṣāṁ kālo yāvatsamrāḍiccham || 17||

एकादशोऽध्यायः

ekādaśo’dhyāyaḥ

अधिकरणम् ६३

adhikaraṇam (63)

तत्तच्छाखामन्त्रिणा समानीतं विधानं नरिष्टोपसएन ततो नरिष्टया च शोधितं सम्राजा चाङ्गीकृतं शासनं भवेत्साम्राज्ये॥ १॥

tattacchākhāmantriṇā samānītaṁ vidhānaṁ nariṣṭopasaena tato nariṣṭayā ca śodhitaṁ samrājā cāṅgīkṛtaṁ śāsanaṁ bhavetsāmrājye || 1||

साधारणनारिष्टेन च॥ २॥

sādhāraṇanāriṣṭena ca || 2||

मन्त्रिमण्डलीं सदसस्पतिं च विनाऽन्यो नरिष्टासभ्यः साधारणनारिष्टः॥ ३॥

mantrimaṇḍalīṁ sadasaspatiṁ ca vinā’nyo nariṣṭāsabhyaḥ sādhāraṇanāriṣṭaḥ || 3||

संस्करणं शोधनपदार्थः॥ ४॥

saṁskaraṇaṁ śodhanapadārthaḥ || 4||

सर्वथाऽनवद्यं चेत्तद्रूपेणाङ्गीकरणं वा॥ ५॥

sarvathā’navadyaṁ cettadrūpeṇāṅgīkaraṇaṁ vā || 5||

उपसए नरिष्टायां चार्धाधिकाङ्गीकृते तदङ्गीकृतप्रत्ययः॥ ६॥

upasae nariṣṭāyāṁ cārdhādhikāṅgīkṛte tadaṅgīkṛtapratyayaḥ || 6||

तुल्यत्व एवासनपतेः सम्मतिदानाधिकारः॥ ७॥

tulyatva evāsanapateḥ sammatidānādhikāraḥ || 7||

विधानशोधकोपसओ नरिष्टायां विधानप्रवेशाभ्यनुज्ञानादनन्तरं तत्काल- बद्धः स्यात्॥ ८॥

vidhānaśodhakopasao nariṣṭāyāṁ vidhānapraveśābhyanujñānādanantaraṁ tatkāla- baddhaḥ syāt || 8||

अधिकरणम् ६४

adhikaraṇam (64)

शासनं कालासहं चेदुपसनिरपेक्षं प्रथमं नरिष्टायामेव तच्छोधनम् अप्रतिषिद्धम्॥ ९॥

śāsanaṁ kālāsahaṁ cedupasanirapekṣaṁ prathamaṁ nariṣṭāyāmeva tacchodhanam apratiṣiddham || 9||

कालासहत्वनिर्णये सदसस्पतिः प्रमाणम्॥ १०॥

kālāsahatvanirṇaye sadasaspatiḥ pramāṇam || 10||

स प्रतिवादं श्रुत्वा निर्णयं दद्यादनुकूलं प्रतिकूलं वा यथान्याय्यम्॥ ११॥

sa prativādaṁ śrutvā nirṇayaṁ dadyādanukūlaṁ pratikūlaṁ vā yathānyāyyam || 11||

अधिकरणम् ६५

adhikaraṇam (65)

नरिष्टायां सिद्धं विधानं सम्राजं गच्छेत्॥ १२॥

nariṣṭāyāṁ siddhaṁ vidhānaṁ samrājaṁ gacchet || 12||

स तद्द्वितृतीयांशोन नारिष्टाङ्गीकृतं शासनं कुर्यान्न वा॥ १३॥

sa taddvitṛtīyāṁśona nāriṣṭāṅgīkṛtaṁ śāsanaṁ kuryānna vā || 13||

कुर्यादेव द्वितृतीयांशानूननारिष्टाङ्गीकृतम्॥ १४॥

kuryādeva dvitṛtīyāṁśānūnanāriṣṭāṅgīkṛtam || 14||

अन्यत्र यत्किञ्चित्सस्वत्वप्रतिरोधकं यत्किञ्चिन्मतसंस्था- विषयाभ्याम्॥ १५॥

anyatra yatkiñcitsasvatvapratirodhakaṁ yatkiñcinmatasaṁsthā- viṣayābhyām || 15||

निबन्धनसंस्करणनिबन्धनशेषकरणाभ्यां च॥ १६॥

nibandhanasaṁskaraṇanibandhanaśeṣakaraṇābhyāṁ ca || 16||

तेषु सम्राजः प्रत्याख्यानाधिकारोऽनवधिः॥ १७॥

teṣu samrājaḥ pratyākhyānādhikāro’navadhiḥ || 17||

अधिकरणम् ६६

adhikaraṇam (66)

निबन्धनवच्छासननिबन्धनशेषयोरपि समष्ट्याऽवयवशश्च संज्ञा॥ १८॥

nibandhanavacchāsananibandhanaśeṣayorapi samaṣṭyā’vayavaśaśca saṁjñā || 18||

पूर्वपूर्वं शासनं संस्कर्तुं प्रभवेदुत्तरोत्तरम्॥ १९॥

pūrvapūrvaṁ śāsanaṁ saṁskartuṁ prabhaveduttarottaram || 19||

निबन्धनशेषश्चैवम्॥ २०॥

nibandhanaśeṣaścaivam || 20||

अधिकरणम् ६७

adhikaraṇam (67)

पादादप्यूना नरिष्टास्यादसमर्था॥ २१॥

pādādapyūnā nariṣṭāsyādasamarthā || 21||

सा न किञ्चित्कार्यं कर्तुं प्रभवेत्॥ २२॥

sā na kiñcitkāryaṁ kartuṁ prabhavet || 22||

अधिकरणम् ६८

adhikaraṇam (68)

सन्निहितसभ्यापेक्षयैव द्वितृतीयांशाधिकनिर्णयो नरिष्टायाम्॥ २३॥

sannihitasabhyāpekṣayaiva dvitṛtīyāṁśādhikanirṇayo nariṣṭāyām || 23||

तटस्थोऽसन्निहितवत्॥ २४॥

taṭastho’sannihitavat || 24||

आसनपतिश्च शास्त्रतो मौनी॥ २५॥

āsanapatiśca śāstrato maunī || 25||

अधिकरणम् ६९

adhikaraṇam (69)

उभयपक्षसाधारणेषु विषयेषु नारिष्टस्य स्वातन्त्र्यं सम्मतिदाने॥ २६॥

ubhayapakṣasādhāraṇeṣu viṣayeṣu nāriṣṭasya svātantryaṁ sammatidāne || 26||

पक्षप्रश्नेषु यथापक्षाशयम्॥ २७॥

pakṣapraśneṣu yathāpakṣāśayam || 27||

अधिकरणम् ७०

adhikaraṇam (70)

मन्त्रिमण्डल्यामविश्वासमुपपादयितुं च नरिष्टा प्रभवेत्॥ २८॥

mantrimaṇḍalyāmaviśvāsamupapādayituṁ ca nariṣṭā prabhavet || 28||

मन्त्रिमण्डली हि नरिष्टायै बाध्या॥ २९॥

mantrimaṇḍalī hi nariṣṭāyai bādhyā || 29||

अन्यतमस्मिन्नविश्वासो नोपपाद्य इत्येके॥ ३०॥

anyatamasminnaviśvāso nopapādya ityeke || 30||

प्रधानिनं विनाऽन्यत्राप्रतिषेध इति वासिष्ठः॥ ३१॥

pradhāninaṁ vinā’nyatrāpratiṣedha iti vāsiṣṭhaḥ || 31||

नचेदन्यतमार्थं नरिष्टा सर्वां मन्त्रिमण्डलीं व्यर्थमुपहन्यात्॥ ३२॥

nacedanyatamārthaṁ nariṣṭā sarvāṁ mantrimaṇḍalīṁ vyarthamupahanyāt || 32||

पुनरधिकरणादिनाटकं तं विनाऽन्येषाम्॥ ३३॥

punaradhikaraṇādināṭakaṁ taṁ vinā’nyeṣām || 33||

प्रथममेव तत्कुतो माभूत्॥ ३४॥

prathamameva tatkuto mābhūt || 34||

अविश्वासे नरिष्टयाऽङ्गीकृते मन्त्रिमण्डली मन्त्री वाऽपसरेत्॥ ३५॥

aviśvāse nariṣṭayā’ṅgīkṛte mantrimaṇḍalī mantrī vā’pasaret || 35||

भूयो नव बन्धः प्राग्वत्॥ ३६॥

bhūyo nava bandhaḥ prāgvat || 36||

अधिकरणम् ७१

adhikaraṇam (71)

कार्यनिर्वहणेषु प्रश्नान्प्रष्टुं साधारणनारिष्टः सर्वः प्रभवेद्यथा सम्प्रदायम्॥ ३७॥

kāryanirvahaṇeṣu praśnānpraṣṭuṁ sādhāraṇanāriṣṭaḥ sarvaḥ prabhavedyathā sampradāyam || 37||

उत्तराणि दातुं तत्तन्मन्त्री बाध्यः॥ ३८॥

uttarāṇi dātuṁ tattanmantrī bādhyaḥ || 38||

द्वादशोऽध्यायः

dvādaśo’dhyāyaḥ

अधिकरणम् ७२

adhikaraṇam (72)

मन्त्रिमण्डल्याममन्त्र्यप्यमात्यः सभ्यः स्यात्॥ १॥

mantrimaṇḍalyāmamantryapyamātyaḥ sabhyaḥ syāt || 1||

स एव तत्राध्यक्षो भवति॥ २॥

sa eva tatrādhyakṣo bhavati || 2||

अनुकूलोऽथवा प्रतिकूलो न स्यात्प्रतिपादनस्य॥ ३॥

anukūlo’thavā pratikūlo na syātpratipādanasya || 3||

केवलं सभां चालयेत्॥ ४॥

अधिकरणम् ७३

kevalaṁ sabhāṁ cālayet || 4||

adhikaraṇam (73)

सर्वो मन्त्री स्वस्वशाखासम्बद्धं प्रतिपादयेदिति नियमः॥ ५॥

sarvo mantrī svasvaśākhāsambaddhaṁ pratipādayediti niyamaḥ || 5||

प्रधानी शाखान्तरसम्बद्धं प्रतिपादयितुमिच्छति चेच्छाखा- मन्त्रिणमनुमान्य तद्द्वारा॥ ६॥

pradhānī śākhāntarasambaddhaṁ pratipādayitumicchati cecchākhā- mantriṇamanumānya taddvārā || 6||

सर्वं प्रधानिना सह पञ्चानां सम्मतं सिध्येत्॥ ७॥

sarvaṁ pradhāninā saha pañcānāṁ sammataṁ sidhyet || 7||

अन्येषां सर्वेषां सम्मतमपि प्रधानिनोऽसम्मतं न सिध्येत्॥ ८॥

anyeṣāṁ sarveṣāṁ sammatamapi pradhānino’sammataṁ na sidhyet || 8||

स हि पक्षनीतिधरः॥ ९॥

sa hi pakṣanītidharaḥ || 9||

अधिकरणम् ७४

adhikaraṇam (74)

निबन्धनशासनाविरोधेन कार्यनिर्वहणम्॥ १०॥

nibandhanaśāsanāvirodhena kāryanirvahaṇam || 10||

अधिकरणम् ७५

adhikaraṇam (75)

मन्त्रिमण्डल्यां चर्चया रहस्यया भवितव्यम्॥ ११॥

mantrimaṇḍalyāṁ carcayā rahasyayā bhavitavyam || 11||

सर्वानुकूलस्येव फलितस्य बहिराविष्करणम्॥ १२॥

sarvānukūlasyeva phalitasya bahirāviṣkaraṇam || 12||

अधिकरणम् ७६

adhikaraṇam (76)

विग्रहमावश्यकं मन्त्रिमण्डल्यां सिद्धं बहिरङ्गमन्त्री नरिष्टायै निवेदयेत्॥ १३॥

vigrahamāvaśyakaṁ mantrimaṇḍalyāṁ siddhaṁ bahiraṅgamantrī nariṣṭāyai nivedayet || 13||

स नरिष्टया सम्राजा चाङ्गीकृतः सिध्येत्॥ १४॥

sa nariṣṭayā samrājā cāṅgīkṛtaḥ sidhyet || 14||

प्रत्याख्यानाधिकारस्तु सम्राजोऽत्रानवधिः॥ १५॥

pratyākhyānādhikārastu samrājo’trānavadhiḥ || 15||

तस्मादमात्यद्वारा सम्राज आशयं प्रथमं विज्ञायैव सभायां विग्रहोपन्यासः कर्तव्यः॥ १६॥

tasmādamātyadvārā samrāja āśayaṁ prathamaṁ vijñāyaiva sabhāyāṁ vigrahopanyāsaḥ kartavyaḥ || 16||

अन्यथाऽनावश्यककोलाहलः स्यात्॥ १७॥

anyathā’nāvaśyakakolāhalaḥ syāt || 17||

अधिकरणम् ७७

adhikaraṇam (77)

विग्रहेण सन्धिर्व्याख्यातः॥ १८॥

vigraheṇa sandhirvyākhyātaḥ || 18||

मध्ये दूतकार्यकलापो विशेषः॥ १९॥

madhye dūtakāryakalāpo viśeṣaḥ || 19||

अत्र साधारणशासनवत्सम्राजः प्रत्याख्यानाधिकारस्येयत्ता॥ २०॥

atra sādhāraṇaśāsanavatsamrājaḥ pratyākhyānādhikārasyeyattā || 20||

सिद्धाः सन्धयः पक्षाभ्यां द्वाभ्यामपि तुल्यं समादर्तव्याः॥ २१॥

siddhāḥ sandhayaḥ pakṣābhyāṁ dvābhyāmapi tulyaṁ samādartavyāḥ || 21||

अधिकरणम् ७८

adhikaraṇam (78)

प्रतिवर्षं कोशविभागं कोशमन्त्री नरिष्टायै निवेदयेत्॥ २२॥

prativarṣaṁ kośavibhāgaṁ kośamantrī nariṣṭāyai nivedayet || 22||

अनन्तरं तत्तच्छाखामन्त्री स्व स्व्विषयानुसारेण॥ २३॥

अकाले च कोशाद्धनप्रार्थनं कालासहसन्दर्भेषु॥ २४॥

anantaraṁ tattacchākhāmantrī sva svviṣayānusāreṇa || 23||

akāle ca kośāddhanaprārthanaṁ kālāsahasandarbheṣu || 24||

तदेतत्सर्वं नरिष्टया शोधितं सिध्येत्॥ २५॥

tadetatsarvaṁ nariṣṭayā śodhitaṁ sidhyet || 25||

त्रयोदशोऽध्यायः

trayodaśo’dhyāyaḥ

अधिकरणम् ७९

adhikaraṇam (79)

प्रजानां साधारणमधिकारं शासनेनापहर्तुं नरिष्टा न प्रभवेत्॥ १॥

prajānāṁ sādhāraṇamadhikāraṁ śāsanenāpahartuṁ nariṣṭā na prabhavet || 1||

कस्यापि प्रभोर्वंशपरम्पराधिकारम्॥ २॥

kasyāpi prabhorvaṁśaparamparādhikāram || 2||

आदितो निबन्धनेन दत्तं सम्राजः॥ ३॥

ādito nibandhanena dattaṁ samrājaḥ || 3||

राजकुलस्य च॥ ४॥

rājakulasya ca || 4||

अधिकरणम् ८०

adhikaraṇam (80)

स्वार्जितं धनं स्वयं भोक्तुं परस्मै वा दातुं सर्वासां प्रजानां सामान्यतो- ऽधिकारः॥ ५॥

svārjitaṁ dhanaṁ svayaṁ bhoktuṁ parasmai vā dātuṁ sarvāsāṁ prajānāṁ sāmānyato- ‘dhikāraḥ || 5||

शास्त्रतः प्राप्तं च शास्त्रानुसारेण॥ ६॥

śāstrataḥ prāptaṁ ca śāstrānusāreṇa || 6||

स्वाशयं वक्तुं समवायेषु॥ ७॥

svāśayaṁ vaktuṁ samavāyeṣu || 7||

लिखितुं च॥ ८॥

likhituṁ ca || 8||

यथेष्टं यात्राकर्तुम्॥ ९॥

yatheṣṭaṁ yātrākartum || 9||

यत्र क्वचित्स्वायत्ते स्थले वसितुम्॥ १०॥

yatra kvacitsvāyatte sthale vasitum || 10||

स्वमतदेवालयान्प्रवेष्टुम्॥ ११॥

svamatadevālayānpraveṣṭum || 11||

स्वयमर्चकद्वारा वा पूजयितुं च यथादेवालयसम्प्रदायम्॥ १२॥

svayamarcakadvārā vā pūjayituṁ ca yathādevālayasampradāyam || 12||

यथाविधि स्वसम्प्रदायानुसारेण यागान् कर्तुम्॥ १३॥

yathāvidhi svasampradāyānusāreṇa yāgān kartum || 13||

यथारुचि व्यवसायं कर्तुम्॥ १४॥

yathāruci vyavasāyaṁ kartum || 14||

वाणिज्यं च॥ १५॥

vāṇijyaṁ ca || 15||

स्वमतसम्प्रदायानुसारेण यत्किञ्चिद्भोक्तुम्॥ १६॥

svamatasampradāyānusāreṇa yatkiñcidbhoktum || 16||

पुण्यनदीषु स्नातुं च॥ १७॥

puṇyanadīṣu snātuṁ ca || 17||

भाषणलेखनेन सम्राड्द्रोहं प्रेरयितुम्॥ १८॥

bhāṣaṇalekhanena samrāḍdrohaṁ prerayitum || 18||

जात्यन्तरद्वेषं च॥ १९॥

jātyantaradveṣaṁ ca || 19||

द्रोहश्च तं तद्वंशाधिकारं वाऽपहन्तुं बुद्धिः॥ २०॥

drohaśca taṁ tadvaṁśādhikāraṁ vā’pahantuṁ buddhiḥ || 20||

न न्यायनिर्णयं दूषयती॥ २१॥

na nyāyanirṇayaṁ dūṣayatī || 21||

व्यक्तिं वा काञ्चित्॥ २२॥

vyaktiṁ vā kāñcit || 22||

चतुर्दशोऽध्यायः

caturdaśo’dhyāyaḥ

अधिकरणम् ८१

adhikaraṇam (81)

राष्ट्रन्यायस्थाननिर्णीतं विषयं पुनः शोधयितुं राजकुलं जितः प्रार्थयते चेत्॥ १॥

rāṣṭranyāyasthānanirṇītaṁ viṣayaṁ punaḥ śodhayituṁ rājakulaṁ jitaḥ prārthayate cet || 1||

संशयेषु राष्ट्रन्यायस्थानस्य प्रार्थने वा॥ २॥

saṁśayeṣu rāṣṭranyāyasthānasya prārthane vā || 2||

राष्ट्रयोर्द्वयोः परस्परविवादांश्च परिष्कर्तुम्॥ ३॥

rāṣṭrayordvayoḥ parasparavivādāṁśca pariṣkartum || 3||

स्वाधिकारमुल्लङ्ध्य प्रवर्तमानां नरिष्टां मन्त्रिमण्डलीं वा नियन्तुं च॥ ४॥

svādhikāramullaṅdhya pravartamānāṁ nariṣṭāṁ mantrimaṇḍalīṁ vā niyantuṁ ca || 4||

यत्र नरिष्टा न प्रभवेत्तत्र मन्त्रिमण्डल्याश्च न क्रियाधिकारः॥ ५॥

yatra nariṣṭā na prabhavettatra mantrimaṇḍalyāśca na kriyādhikāraḥ || 5||

तदनुचरोल्लनं नियन्तुं तत्सन्निकृष्टन्यायस्थानस्याधिकारः॥ ६॥

tadanucarollanaṁ niyantuṁ tatsannikṛṣṭanyāyasthānasyādhikāraḥ || 6||

अधिकरणम् ८२

adhikaraṇam (82)

धर्मासने त्रयाणां निर्णयः सिध्येत्॥ ७॥

साम्ये राष्ट्रन्यायस्थाननिर्णयः॥ ८॥

dharmāsane trayāṇāṁ nirṇayaḥ sidhyet || 7||

sāmye rāṣṭranyāyasthānanirṇayaḥ || 8||

तदादिनिर्णये सन्ध्यासनं यन्निर्धारयेत्॥ ९॥

tadādinirṇaye sandhyāsanaṁ yannirdhārayet || 9||

अधिकरणम् ८३

adhikaraṇam (83)

राजधर्मासने सप्तानां निर्णयः सिध्येत्॥ १०॥

rājadharmāsane saptānāṁ nirṇayaḥ sidhyet || 10||

षण्णां च धर्मासने यद्येकः स्वानुकूलः॥ ११॥

ṣaṇṇāṁ ca dharmāsane yadyekaḥ svānukūlaḥ || 11||

सम्राजा सहैवेति॥ १२॥

samrājā sahaiveti || 12||

इदं धर्मासनप्रातिकूल्येन॥ १३॥

idaṁ dharmāsanaprātikūlyena || 13||

असिद्धे प्रातिकूल्ये प्रतिकूलास्तटस्था एव भवेयुरिति नियमः॥ १४॥

asiddhe prātikūlye pratikūlāstaṭasthā eva bhaveyuriti niyamaḥ || 14||

षट्सु पञ्चसु वा यथोक्तं धर्मासननिर्णयप्रतिकूलेष्वेव सम्राट् स्वमतं तदनुसारिचेद्दद्यात्॥ १५॥

ṣaṭsu pañcasu vā yathoktaṁ dharmāsananirṇayapratikūleṣveva samrāṭ svamataṁ tadanusāriceddadyāt || 15||

असिद्धे प्रातिकूल्ये समर्थकवर्गायैव स्वहस्तं दद्यात्॥ १६॥

asiddhe prātikūlye samarthakavargāyaiva svahastaṁ dadyāt || 16||

तस्या व्यक्त्याशयस्य तदा न प्राधान्यम्॥ १७॥

tasyā vyaktyāśayasya tadā na prādhānyam || 17||

पञ्चदशोऽध्यायः

pañcadaśo’dhyāyaḥ

अधिकरणम् ८४

adhikaraṇam (84)

भूतपूर्वराजधर्मासननिर्णयप्रतिकूले स्वाशये धर्मासनं संशयापनोदनाय नवस्य राजधर्मासनस्य बन्धाय सम्राजं प्रार्थयेत्॥ १॥

bhūtapūrvarājadharmāsananirṇayapratikūle svāśaye dharmāsanaṁ saṁśayāpanodanāya navasya rājadharmāsanasya bandhāya samrājaṁ prārthayet || 1||

तैश्चार्हद्भिः पञ्चभिरात्मना च तदा सम्राडासनं रचयेत्॥ २॥

taiścārhadbhiḥ pañcabhirātmanā ca tadā samrāḍāsanaṁ racayet || 2||

नवसु पञ्चानां निर्णयं सम्राट् समर्थयेत्॥ ३॥

navasu pañcānāṁ nirṇayaṁ samrāṭ samarthayet || 3||

अधिकरणम् ८५

adhikaraṇam (85)

राजकुलस्यान्त्यो निर्णयः प्रमाणं स्यात्सर्वेषु न्यायस्थानेषु व्यवहारसन्देहेषु॥ ४॥

rājakulasyāntyo nirṇayaḥ pramāṇaṁ syātsarveṣu nyāyasthāneṣu vyavahārasandeheṣu || 4||

विप्रतिषेधे परस्य बलीयस्त्वम्॥ ५॥

vipratiṣedhe parasya balīyastvam || 5||

अधिकरणम् ८६

adhikaraṇam (86)

न शासनविरोधेन न्यायस्थाननिर्णयाः॥ ६॥

na śāsanavirodhena nyāyasthānanirṇayāḥ || 6||

निबन्धनविरोधेन च॥ ७॥

nibandhanavirodhena ca || 7||

शासनानि निबन्धनं च भाषासन्देहे तात्पर्यसन्देहे वा विचार्य यथामति व्याख्यातुं न्यायस्थानानि प्रभवेयुः॥ ८॥

अधिकरणम् ८७

śāsanāni nibandhanaṁ ca bhāṣāsandehe tātparyasandehe vā vicārya yathāmati vyākhyātuṁ nyāyasthānāni prabhaveyuḥ || 8||

adhikaraṇam (87)

दण्डनायकः स्वसंस्थाने न्यायाधिकारी स्यात्॥ ९॥

daṇḍanāyakaḥ svasaṁsthāne nyāyādhikārī syāt || 9||

स्वयमधिकृतद्वारा वा व्यवहारान्पश्येत्॥ १०॥

svayamadhikṛtadvārā vā vyavahārānpaśyet || 10||

अधिकृतनिर्णीतेषु पुनः शोधनाधिकारो राष्ट्रन्यायस्थानस्य जितश्चेत्प्रार्थयते॥ ११॥

adhikṛtanirṇīteṣu punaḥ śodhanādhikāro rāṣṭranyāyasthānasya jitaścetprārthayate || 11||

दण्डनायकनिर्णीतेषु राजकुलस्यैव॥ १२॥

daṇḍanāyakanirṇīteṣu rājakulasyaiva || 12||

षोडशोऽध्यायः

ṣoḍaśo’dhyāyaḥ

अधिकरणम् ८८

adhikaraṇam (88)

साम्राज्ये नरिष्टावद्राष्ट्रेषु प्रशासिन्यः॥ १॥

sāmrājye nariṣṭāvadrāṣṭreṣu praśāsinyaḥ || 1||

सम्राड्वत्प्रशासिता मण्डलेश्वरो वा॥ २॥

samrāḍvatpraśāsitā maṇḍaleśvaro vā || 2||

राजकुलवदुन्नतन्यायस्थानम्॥ ३॥

rājakulavadunnatanyāyasthānam || 3||

मन्त्रिमण्डलीवत्कार्यनिर्वाहकवर्गः॥ ४॥

mantrimaṇḍalīvatkāryanirvāhakavargaḥ || 4||

एवं चतुष्पात्तत्रोपप्रभुत्वम्॥ ५॥

evaṁ catuṣpāttatropaprabhutvam || 5||

अधिकरणम् ८९

adhikaraṇam (89)

एकैक एव स्नातकसमवायः॥ ६॥

ekaika eva snātakasamavāyaḥ || 6||

स्थानानि यथा राष्ट्रवैशाल्यं कल्पयितव्यानि॥ ७॥

sthānāni yathā rāṣṭravaiśālyaṁ kalpayitavyāni || 7||

वरणार्हताविधयः सर्वाः प्राग्वत्॥ ८॥

varaṇārhatāvidhayaḥ sarvāḥ prāgvat || 8||

अत्र प्रतिनिध्याय तिष्ठतो देशभाषाज्ञत्वमलमिति विशेषः॥ ९॥

atra pratinidhyāya tiṣṭhato deśabhāṣājñatvamalamiti viśeṣaḥ || 9||

अधिकरणम् ९०

adhikaraṇam (90)

सम्राडेव प्रशासितॄन्नियुञ्ज्यात्॥ १०॥

samrāḍeva praśāsitṝnniyuñjyāt || 10||

किरीटिनमेकस्मिन्प्रान्ते॥ ११॥

kirīṭinamekasminprānte || 11||

षष्ठे षष्ठे नवो नवः प्रशासिता॥ १२॥

ṣaṣṭhe ṣaṣṭhe navo navaḥ praśāsitā || 12||

प्रशासितुरुन्नतन्यायस्थानेनासनपदम्॥ १३॥

praśāsiturunnatanyāyasthānenāsanapadam || 13||

तत्र न्यायमूर्तीन्स्तु स एव सूचयेन्नियोजनाय सम्राजे॥ १४॥

tatra nyāyamūrtīnstu sa eva sūcayenniyojanāya samrāje || 14||

अधिकरणम् ९१

adhikaraṇam (91)

अन्तरङ्गकोशादायविद्यास्थानिकशाखाः कार्यनिर्वहणे॥ १५॥

antaraṅgakośādāyavidyāsthānikaśākhāḥ kāryanirvahaṇe || 15||

राष्ट्रसाम्राज्यादायस्थानानि यथोचितं विभाज्यानि॥ १६॥

rāṣṭrasāmrājyādāyasthānāni yathocitaṁ vibhājyāni || 16||

देशभाषाविद्या राष्ट्रस्य॥ १७॥

deśabhāṣāvidyā rāṣṭrasya || 17||

सर्वसाधारणी साम्राज्यस्य॥ १८॥

sarvasādhāraṇī sāmrājyasya || 18||

अधिकरणम् ९२

adhikaraṇam (92)

न न्यायशासनानि कर्तुं प्रशासिनी प्रभवेत्॥ १९॥

na nyāyaśāsanāni kartuṁ praśāsinī prabhavet || 19||

धर्मशासनानि च॥ २०॥

dharmaśāsanāni ca || 20||

प्रशासिन्यां सिद्धं शासनं प्रशासित्रा केवलमङ्गीकृतं न सिध्येत्॥ २१॥

praśāsinyāṁ siddhaṁ śāsanaṁ praśāsitrā kevalamaṅgīkṛtaṁ na sidhyet || 21||

सम्राजोऽङ्गीकारोऽपि तत्रापेक्षितः॥ २२॥

samrājo’ṅgīkāro’pi tatrāpekṣitaḥ || 22||

मण्डलेषु नैष विधिः॥ २३॥

maṇḍaleṣu naiṣa vidhiḥ || 23||

सप्तदशोऽध्यायः

saptadaśo’dhyāyaḥ

अधिकरणम् ९३

adhikaraṇam (93)

अनिर्दिष्टोऽधिकारः साम्राज्यप्रभुत्वस्य॥ १॥

anirdiṣṭo’dhikāraḥ sāmrājyaprabhutvasya || 1||

नियन्तुं चापथस्थं राष्ट्रप्रभुत्वम्॥ २॥

राष्ट्रप्रजाश्चापथस्थाः॥ ३॥

niyantuṁ cāpathasthaṁ rāṣṭraprabhutvam || 2||

rāṣṭraprajāścāpathasthāḥ || 3||

अधिकरणम् ९४

adhikaraṇam (94)

शास्त्रे पुंलिङ्गमुपलक्षकं स्त्रियाश्च तल्लक्षणायाः॥ ४॥

śāstre puṁliṅgamupalakṣakaṁ striyāśca tallakṣaṇāyāḥ || 4||

अधिकरणम् ९५

adhikaraṇam (95)

वंशमान्यनिकृष्टादायतोऽर्धं सम्राट् करं प्राप्नुयात्॥ ५॥

vaṁśamānyanikṛṣṭādāyato’rdhaṁ samrāṭ karaṁ prāpnuyāt || 5||

शेषे च भागं महाशालत्वाद्यथा स्वांशम्॥ ६॥

śeṣe ca bhāgaṁ mahāśālatvādyathā svāṁśam || 6||

सामान्यनिबन्धनरीत्यैव वंशमान्यादायशेषाद्भागान्महाशालाः प्राप्नुयुः॥ ७॥

sāmānyanibandhanarītyaiva vaṁśamānyādāyaśeṣādbhāgānmahāśālāḥ prāpnuyuḥ || 7||

न व्यक्तिसङ्ख्यानुसारेण॥ ८॥

na vyaktisaṅkhyānusāreṇa || 8||

महामण्डलेश्वरोऽधिकृतवद्वेतनभाक् च॥ ९॥

mahāmaṇḍaleśvaro’dhikṛtavadvetanabhāk ca || 9||

अधिकरणम् ९६

adhikaraṇam (96)

सम्राट्कुमाराणां यथा स्वं महाशालभागाः॥ १०॥

samrāṭkumārāṇāṁ yathā svaṁ mahāśālabhāgāḥ || 10||

सम्राट् प्राप्तात्कराच्चा यथोचितं भागाः॥ ११॥

samrāṭ prāptātkarāccā yathocitaṁ bhāgāḥ || 11||

सम्राट्कुमारशब्देनानूढाः कुमार्यश्च गृह्येरन्॥ १२॥

samrāṭkumāraśabdenānūḍhāḥ kumāryaśca gṛhyeran || 12||

कीर्तिशेषसम्राट्कुमाराश्च॥ १३॥

kīrtiśeṣasamrāṭkumārāśca || 13||

तत्राप्यनूढानां कुमारीणामपरित्यागः॥ १४॥

tatrāpyanūḍhānāṁ kumārīṇāmaparityāgaḥ || 14||

अधिकरणम् ९७

adhikaraṇam (97)

सम्राट्कुटुम्बादन्यत्र लक्षाधिको निकृष्टादायो भूस्वामिनां वणिजां च स्वाम्यभिप्रेताय धर्माय विनियोज्यः॥ १५॥

samrāṭkuṭumbādanyatra lakṣādhiko nikṛṣṭādāyo bhūsvāmināṁ vaṇijāṁ ca svāmyabhipretāya dharmāya viniyojyaḥ || 15||

स्वसीमायामेव भूस्वामिनः॥ १६॥

svasīmāyāmeva bhūsvāminaḥ || 16||

यत्र क्वचिद्वणिजः॥ १७॥

yatra kvacidvaṇijaḥ || 17||

तथा कारयितुं राष्ट्रप्रभुत्वस्यास्त्यधिकारः॥ १८॥

tathā kārayituṁ rāṣṭraprabhutvasyāstyadhikāraḥ || 18||

अष्टादशोऽध्यायः

aṣṭādaśo’dhyāyaḥ

अधिकरणम् ९८

adhikaraṇam (98)

अथ हिन्दुसमर्यादाः॥ १॥

atha hindusamaryādāḥ || 1||

ब्राह्मणक्षत्रियवैश्यशूद्रनिषादाः पञ्चसआः॥ २॥

brāhmaṇakṣatriyavaiśyaśūdraniṣādāḥ pañcasaāḥ || 2||

सामान्यतः सर्वे वैदिकाः॥ ३॥

sāmānyataḥ sarve vaidikāḥ || 3||

यथापूर्वं श्रेष्ठा इत्येके॥ ४॥

yathāpūrvaṁ śreṣṭhā ityeke || 4||

नेति वासिष्ठः॥ ५॥

neti vāsiṣṭhaḥ || 5||

तुल्या एव स्युस्तुल्यप्राकृतसर्गत्वात्॥ ६॥

tulyā eva syustulyaprākṛtasargatvāt || 6||

अधिकरणम् ९९

adhikaraṇam (99)

पूर्वेषां त्रयाणामेव वैदिकानि कर्माण्यध्ययनाधिकारश्चेत्येके॥ ७॥

pūrveṣāṁ trayāṇāmeva vaidikāni karmāṇyadhyayanādhikāraścetyeke || 7||

इतरयोरपीच्छतोरिति वासिष्ठः॥ ८॥

itarayorapīcchatoriti vāsiṣṭhaḥ || 8||

एवं हि बहूनि मन्त्रलिङ्गानि॥ ९॥

evaṁ hi bahūni mantraliṅgāni || 9||

अधिकरणम् १००

adhikaraṇam (100)

ब्राह्मो गान्धर्वश्चेति द्वौ विवाहौ सर्वेषाम्॥ १०॥

brāhmo gāndharvaśceti dvau vivāhau sarveṣām || 10||

सहधर्माचरणस्य विवाहादनन्तरं सर्वसाधारणत्वान्न तत्प्रतिज्ञया विवाहभेदः॥ ११॥

sahadharmācaraṇasya vivāhādanantaraṁ sarvasādhāraṇatvānna tatpratijñayā vivāhabhedaḥ || 11||

दैवासुरार्षेषु विक्रयदोषादनादरणम्॥ १२॥

daivāsurārṣeṣu vikrayadoṣādanādaraṇam || 12||

दक्षिणा स्यादृत्विजे दाता॥ १३॥

dakṣiṇā syādṛtvije dātā || 13||

दक्षिणा च निष्क्रयो न दानम्॥ १४॥

आर्षे गोग्रहणं प्रत्यक्षं तन्मूल्यवत्॥ १५॥

dakṣiṇā ca niṣkrayo na dānam || 14||

ārṣe gograhaṇaṁ pratyakṣaṁ tanmūlyavat || 15||

राक्षसस्य बलात्करणत्वादविवाहत्वम्॥ १६॥

rākṣasasya balātkaraṇatvādavivāhatvam || 16||

पैशाचस्य प्रतारणत्वात्॥ १७॥

paiśācasya pratāraṇatvāt || 17||

तस्माद्द्वावेव धर्म्यौ विवाहौ॥ १८॥

tasmāddvāveva dharmyau vivāhau || 18||

अधिकरणम् १०१

adhikaraṇam (101)

पाणिग्रहणादिसमावेशनशेषहोमान्तं कर्मविवाहः॥ १९॥

pāṇigrahaṇādisamāveśanaśeṣahomāntaṁ karmavivāhaḥ || 19||

तत्र ब्राह्मविधौ दानं पूर्वाङ्गम्॥ २०॥

tatra brāhmavidhau dānaṁ pūrvāṅgam || 20||

गान्धर्वविधौ वरणम्॥ २१॥

gāndharvavidhau varaṇam || 21||

कन्याऽभिमताय दानमिति सर्वोत्तमः पन्थाः पित्रभिमतस्य वरणं वेति॥ २२॥

kanyā’bhimatāya dānamiti sarvottamaḥ panthāḥ pitrabhimatasya varaṇaṁ veti || 22||

बाह्मगान्धर्वयोः सङ्कीर्णतापत्तिरिति चेत्॥ २३॥

bāhmagāndharvayoḥ saṅkīrṇatāpattiriti cet || 23||

इष्टत्वादनापत्तिः॥ २४॥

iṣṭatvādanāpattiḥ || 24||

कन्यामपृष्ट्वैव दद्यादिति ब्राह्मे न विधिः॥ २५॥

kanyāmapṛṣṭvaiva dadyāditi brāhme na vidhiḥ || 25||

पितरमननुमान्यैव वृणुयादिति न गान्धर्वे॥ २६॥

pitaramananumānyaiva vṛṇuyāditi na gāndharve || 26||

तादृशेषु सन्दर्भेषु प्राधान्येन व्यवहारः॥ २७॥

tādṛśeṣu sandarbheṣu prādhānyena vyavahāraḥ || 27||

कन्यां पृष्ट्वा ददाति चेद्ब्राह्म इति॥ २८॥

kanyāṁ pṛṣṭvā dadāti cedbrāhma iti || 28||

पितरमनुमान्यवृणुते चेद्गान्धर्व इति॥ २९॥

pitaramanumānyavṛṇute cedgāndharva iti || 29||

शुद्धब्राह्मेऽपि कन्याया अनभिमतत्वेन प्रत्यक्षं ज्ञाताय न दानम्॥ ३०॥

śuddhabrāhme’pi kanyāyā anabhimatatvena pratyakṣaṁ jñātāya na dānam || 30||

अधिकरणम् १०२

adhikaraṇam (102)

समावेशनमात्रं शुद्धगान्धर्व इत्येके॥ ३१॥

samāveśanamātraṁ śuddhagāndharva ityeke || 31||

धर्मप्रजार्थः सङ्कल्पः कन्यादूषणादत्र भेदक इति तेषां दृष्टिः॥ ३२॥

dharmaprajārthaḥ saṅkalpaḥ kanyādūṣaṇādatra bhedaka iti teṣāṁ dṛṣṭiḥ || 32||

नेति वासिष्ठः॥ ३३॥

neti vāsiṣṭhaḥ || 33||

विवाहस्य संस्कारत्वात्॥ ३४॥

vivāhasya saṁskāratvāt || 34||

अधिकरणम् १०३

adhikaraṇam (103)

सवर्णायैव प्रदानम्॥ ३५॥

savarṇāyaiva pradānam || 35||

गान्धर्वोऽपि सवर्णयोः शस्यते॥ ३६॥

gāndharvo’pi savarṇayoḥ śasyate || 36||

असवर्णयोरपि गाढानुरागयोर्न दोषाय॥ ३७॥

asavarṇayorapi gāḍhānurāgayorna doṣāya || 37||

तदा पितुर्वर्णमपत्यानि भजेरन्॥ ३८॥

tadā piturvarṇamapatyāni bhajeran || 38||

अधिकरणम् १०४

adhikaraṇam (104)

न वयसाऽधिकामुद्वहेत्॥ ३९॥

na vayasā’dhikāmudvahet || 39||

पुनर्भुवोऽप्रतिषेधः॥ ४०॥

punarbhuvo’pratiṣedhaḥ || 40||

अधिकरणम् १०५

adhikaraṇam (105)

विंशतिवर्षाधिकवयसे न दानम्॥ ४१॥

viṁśativarṣādhikavayase na dānam || 41||

कन्यायामिच्छन्त्यामदोषः॥ ४२॥

kanyāyāmicchantyāmadoṣaḥ || 42||

अधिकरणम् १०६

adhikaraṇam (106)

न सगोत्रामुद्वहेत्॥ ४३॥

na sagotrāmudvahet || 43||

मातृक्रमां च॥ ४४॥

mātṛkramāṁ ca || 44||

सपिण्डेषु यावन्मातृससङ्ख्यलिङ्गसाम्ये मातृससङ्ख्या मातृक्रमा॥ ४५॥

sapiṇḍeṣu yāvanmātṛsasaṅkhyaliṅgasāmye mātṛsasaṅkhyā mātṛkramā || 45||

विमातुर्भगिनी॥ ४६॥

vimāturbhaginī || 46||

पितृव्यपत्न्याश्च॥ ४७॥

पत्नी च पितृसमान्तरज्ञातेः स्वर्गिणः॥ ४८॥

pitṛvyapatnyāśca || 47||

patnī ca pitṛsamāntarajñāteḥ svargiṇaḥ || 48||

भगिनीक्रमां नोद्वहेत्॥ ४९॥

bhaginīkramāṁ nodvahet || 49||

सपिण्डेषु यावत्पितृयावन्मातृ वा ससयलिङ्गसाम्ये स्वतुल्यान्तरा भगिनीक्रमा॥ ५०॥

sapiṇḍeṣu yāvatpitṛyāvanmātṛ vā sasayaliṅgasāmye svatulyāntarā bhaginīkramā || 50||

विमातुर्भागिनेयी॥ ५१॥

vimāturbhāgineyī || 51||

पितृव्यपत्न्याश्च॥ ५२॥

pitṛvyapatnyāśca || 52||

भगिन्याः सपत्नी च स्वर्गिणि तद्भर्तरि॥ ५३॥

bhaginyāḥ sapatnī ca svargiṇi tadbhartari || 53||

दुहितृक्रमां नोद्वहेत्॥ ५४॥

duhitṛkramāṁ nodvahet || 54||

सपिण्डेषु यावदात्मससङ्ख्यलिङ्गसाम्ये तुल्यान्तरस्य पुत्री दुहितृ- क्रमा॥ ५५॥

sapiṇḍeṣu yāvadātmasasaṅkhyaliṅgasāmye tulyāntarasya putrī duhitṛ- kramā || 55||

पत्न्याश्च भागिनेयी॥ ५६॥

patnyāśca bhāgineyī || 56||

दुहितुः सपत्नी च स्वर्गिणि तद्भर्तरि॥ ५७॥

duhituḥ sapatnī ca svargiṇi tadbhartari || 57||

अभगिनीक्रमामपि तृतीयस्तृतीयां नोद्वहेदित्येके॥ ५८॥

abhaginīkramāmapi tṛtīyastṛtīyāṁ nodvahedityeke || 58||

अप्रतिषेध इति वासिष्ठः॥ ५९॥

apratiṣedha iti vāsiṣṭhaḥ || 59||

मन्त्रलिङ्गबलात्सदाचारदर्शनाच्चा॥ ६०॥

mantraliṅgabalātsadācāradarśanāccā || 60||

भागिनेय्यप्रतिषिद्धेत्येके॥ ६१॥

bhāgineyyapratiṣiddhetyeke || 61||

प्रतिषिद्धेत्यन्ये॥ ६२॥

pratiṣiddhetyanye || 62||

उत्तरः पक्षः साधुः॥ ६३॥

uttaraḥ pakṣaḥ sādhuḥ || 63||

पूर्वः पक्षः प्रचारेणैव परिहर्तव्यः॥ ६४॥

pūrvaḥ pakṣaḥ pracāreṇaiva parihartavyaḥ || 64||

आत्मकूटस्थां सपिण्डां नोद्वहेत्॥ ६५॥

ātmakūṭasthāṁ sapiṇḍāṁ nodvahet || 65||

भ्रातुर्दौहित्रीं च॥ ६६॥

bhrāturdauhitrīṁ ca || 66||

स्वर्गिणो गुरोः पत्नीम्॥ ६७॥

svargiṇo guroḥ patnīm || 67||

पुत्रस्य॥ ६८॥

putrasya || 68||

भ्रातृव्यस्य च॥ ६९॥

bhrātṛvyasya ca || 69||

एकोनविंशोऽध्यायः

ekonaviṁśo’dhyāyaḥ

अधिकरणम् १०७

adhikaraṇam (107)

पितुः पित्र्ये रिक्थे तत्पुत्राश्च दायवन्तः संस्थानेभ्योऽन्यत्र॥ १॥

अन्यतो वा शास्त्रत आयाते॥ २॥

pituḥ pitrye rikthe tatputrāśca dāyavantaḥ saṁsthānebhyo’nyatra || 1||

anyato vā śāstrata āyāte || 2||

अधिकरणम् १०८

adhikaraṇam (108)

अनौरसाः पुत्रा अर्धभागाः॥ ३॥

anaurasāḥ putrā ardhabhāgāḥ || 3||

औरसाः पितृवदेकैकपूर्णभागाः॥ ४॥

aurasāḥ pitṛvadekaikapūrṇabhāgāḥ || 4||

अधिकरणम् १०९

adhikaraṇam (109)

पितुः स्वर्गिणो विभक्तस्य प्रागुक्तं रिक्थं पुत्रा यथाभागं विभजेयु- रनादिष्टम्॥ ५॥

pituḥ svargiṇo vibhaktasya prāguktaṁ rikthaṁ putrā yathābhāgaṁ vibhajeyu- ranādiṣṭam || 5||

आदिष्टस्य यथादेशं सङ्क्रान्तिः॥ ६॥

ādiṣṭasya yathādeśaṁ saṅkrāntiḥ || 6||

अनिच्छत्सु पुत्रेषु विभजन्नन्यथादेशं कर्तुं न शव्नुयात्॥ ७॥

anicchatsu putreṣu vibhajannanyathādeśaṁ kartuṁ na śavnuyāt || 7||

अधिकरणम् ११०

adhikaraṇam (110)

पितुः स्वर्गिणः स्वार्जितं रिक्थं पुत्रा यथाभागं विभजेयुरनादिष्टम्॥ ८॥

pituḥ svargiṇaḥ svārjitaṁ rikthaṁ putrā yathābhāgaṁ vibhajeyuranādiṣṭam || 8||

आदिष्टस्य यथादेशं सङ्क्रान्तिः॥ ९॥

ādiṣṭasya yathādeśaṁ saṅkrāntiḥ || 9||

पुत्रेभ्यो वृत्तिमप्रकल्प्यान्यथादेशं कर्तुं न शव्नुयात्॥ १०॥

putrebhyo vṛttimaprakalpyānyathādeśaṁ kartuṁ na śavnuyāt || 10||

अधिकरणम् १११

adhikaraṇam (111)

पितुरविभक्तस्य पित्र्यमन्यतो वा शास्त्रत आयातं रिक्थं पुत्रा यथाभागं प्राप्नुयुः॥ ११॥

pituravibhaktasya pitryamanyato vā śāstrata āyātaṁ rikthaṁ putrā yathābhāgaṁ prāpnuyuḥ || 11||

अविभक्तः पिता प्रागुक्तं रिक्थं अन्यथाऽऽदेष्टुं न प्रभवेत्॥ १२॥

avibhaktaḥ pitā prāguktaṁ rikthaṁ anyathā’’deṣṭuṁ na prabhavet || 12||

पितृवदविभक्तस्य भ्रातुः स्वर्गिणः॥ १३॥

pitṛvadavibhaktasya bhrātuḥ svargiṇaḥ || 13||

तत्र जीवनपिताच भागीस्यादिति विशेषः॥ १४॥

tatra jīvanapitāca bhāgīsyāditi viśeṣaḥ || 14||

अधिकरणम् ११२

adhikaraṇam (112)

एकस्यां भार्यायां सपुत्रायां जीवन्त्यां पुनरन्यां चेत्परिगृह्णीयात्॥ १५॥

ekasyāṁ bhāryāyāṁ saputrāyāṁ jīvantyāṁ punaranyāṁ cetparigṛhṇīyāt || 15||

तस्य तात्कालिकं भागमेव प्रागुक्ते रिक्थे द्वितीयापुत्राः प्राप्नुयुरकृतेऽपि विभागे॥ १६॥

tasya tātkālikaṁ bhāgameva prāgukte rikthe dvitīyāputrāḥ prāpnuyurakṛte’pi vibhāge || 16||

महाशालेषु नैष न विधिः॥ १७॥

mahāśāleṣu naiṣa na vidhiḥ || 17||

अधिकरणम् ११३

adhikaraṇam (113)

विभक्तस्य पुत्रस्य कृतदारस्य स्वर्गिणो रिक्थं माता प्राप्नुयात्॥ १८॥

vibhaktasya putrasya kṛtadārasya svargiṇo rikthaṁ mātā prāpnuyāt || 18||

तदभावे पिता॥ १९॥

tadabhāve pitā || 19||

तयोरभावे भ्रातरः॥ २०॥

tayorabhāve bhrātaraḥ || 20||

भ्रात्रभावे भगिन्यः॥ २१॥

bhrātrabhāve bhaginyaḥ || 21||

तदभावे सन्निहितज्ञातिवर्गः॥ २२॥

tadabhāve sannihitajñātivargaḥ || 22||

तुल्यबन्धुत्वानां समांशत्वद्योतनाय वर्ग इति॥ २३॥

tulyabandhutvānāṁ samāṁśatvadyotanāya varga iti || 23||

अत्र तद्वत्स्वर्गिणस्तत्पुत्राः॥ २४॥

atra tadvatsvargiṇastatputrāḥ || 24||

अधिकरणम् ११४

adhikaraṇam (114)

कृतदारस्य भार्या॥ २५॥

kṛtadārasya bhāryā || 25||

पुनरूढाचेत्ततश्च्युता स्यात्॥ २६॥

punarūḍhācettataścyutā syāt || 26||

अनूढापि यावआवितभोगाय॥ २७॥

anūḍhāpi yāvaāvitabhogāya || 27||

न दानाय विक्रयाय वा॥ २८॥

na dānāya vikrayāya vā || 28||

तस्या अनन्तरं दुहितरः॥ २९॥

tasyā anantaraṁ duhitaraḥ || 29||

दुहितॄणामभावे भर्तुर्भ्रातर इत्यादि चालनमतिदेशश्च प्राग्वत्॥ ३०॥

duhitṝṇāmabhāve bharturbhrātara ityādi cālanamatideśaśca prāgvat || 30||

अधिकरणम् ११५

adhikaraṇam (115)

प्राप्ते पित्र्ये रिक्थे दुहितरः पुंवत्॥ ३१॥

prāpte pitrye rikthe duhitaraḥ puṁvat || 31||

अधिकरणम् ११६

adhikaraṇam (116)

भर्तृप्राप्तरिक्थ इव पुत्रप्राप्तरिक्थे स्त्रीणां न दानविक्रयाधिकारः॥ ३२॥

bhartṛprāptariktha iva putraprāptarikthe strīṇāṁ na dānavikrayādhikāraḥ || 32||

भक्तिदत्ते त्वस्ति॥ ३३॥

bhaktidatte tvasti || 33||

प्रीतिदत्ते भार्यायाः॥ ३४॥

prītidatte bhāryāyāḥ || 34||

अधिकरणम् ११७

adhikaraṇam (117)

स्त्रीधनानि यथासम्प्रदायम्॥ ३५॥

strīdhanāni yathāsampradāyam || 35||

तत्र स्त्रीणां निरङ्कुशोऽधिकारः॥ ३६॥

tatra strīṇāṁ niraṅkuśo’dhikāraḥ || 36||

अनन्तरं सर्वेषामपत्यानां तुल्यो दायः॥ ३७॥

anantaraṁ sarveṣāmapatyānāṁ tulyo dāyaḥ || 37||

अधिकरणम् ११८

adhikaraṇam (118)

भार्याया अपूर्णाधिकारं रिक्थं तस्या अनन्तरं भर्ता प्राप्नुयात्॥ ३८॥

bhāryāyā apūrṇādhikāraṁ rikthaṁ tasyā anantaraṁ bhartā prāpnuyāt || 38||

तस्यानन्तरं पुत्राः॥ ३९॥

tasyānantaraṁ putrāḥ || 39||

अधिकरणम् ११९

adhikaraṇam (119)

स्वार्जित्ते नारी पुंवत्॥ ४०॥

svārjitte nārī puṁvat || 40||

तस्या अनन्तरमनादिष्टं सर्वाण्यपत्यानि तुल्यं प्राप्नुयुरिति विशेषः॥ ४१॥

tasyā anantaramanādiṣṭaṁ sarvāṇyapatyāni tulyaṁ prāpnuyuriti viśeṣaḥ || 41||

दुहितॄणां पित्र्यवन्मातुरीदृशमायातम्॥ ४२॥

duhitṝṇāṁ pitryavanmāturīdṛśamāyātam || 42||

विंशोऽध्यायः

viṁśo’dhyāyaḥ

अधिकरणम् १२०

adhikaraṇam (120)

सन्न्यासिनो न दायः॥ १॥

sannyāsino na dāyaḥ || 1||

मतान्तरं प्रविष्टस्य॥ २॥

matāntaraṁ praviṣṭasya || 2||

मतान्तरनार्युद्वाहो मतान्तरप्रवेशवत्॥ ३॥

matāntaranāryudvāho matāntarapraveśavat || 3||

अधिकरणम् १२१

adhikaraṇam (121)

नित्यकन्या पुत्रवद्दायहारिणी॥ ४॥

nityakanyā putravaddāyahāriṇī || 4||

यावआवितं भोगायैव॥ ५॥

yāvaāvitaṁ bhogāyaiva || 5||

तस्या अनन्तरं भ्रातरस्तत्प्राप्नुयुः॥ ६॥

अधिकरणम् १२२

tasyā anantaraṁ bhrātarastatprāpnuyuḥ || 6||

adhikaraṇam (122)

न हन्यान्नरम्॥ ७॥

na hanyānnaram || 7||

न परस्य धनं हरेत्॥ ८॥

na parasya dhanaṁ haret || 8||

न परदारान् गच्छेत्॥ ९॥

na paradārān gacchet || 9||

न सुरां पिबेत्॥ १०॥

na surāṁ pibet || 10||

नानृतं ब्रुयात्॥ ११॥

nānṛtaṁ bruyāt || 11||

न परं दूषयेत्॥ १२॥

na paraṁ dūṣayet || 12||

न परस्य द्रोहमभिदध्यात्॥ १३॥

na parasya drohamabhidadhyāt || 13||

ता एताः सप्तमहामर्यादाः सप्तमहामर्यादाः॥ १४॥

tā etāḥ saptamahāmaryādāḥ saptamahāmaryādāḥ || 14||

॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः साम्राज्यनिबन्धनं समाप्तम्।

|| iti śrībhagavanmaharṣiramaṇāntevāsino vāsiṣṭhasya narasiṁhasūnorgaṇapateḥ kṛtiḥ sāmrājyanibandhanaṁ samāptam |

--

--

Sampadananda Mishra
Sampadananda Mishra

Written by Sampadananda Mishra

Author, speaker and researcher on subjects related to Sanskrit, Indian Culture, Spirituality, Yoga and Education. SahityaAkademi and President of India Awardee.

No responses yet