Jul 12Guru — The Death and Destroyer(Celebrating the Auspicious day of Gurupurnimā) Bhāratavarsha, the land of light, the land where the Gods feel happy to be born again and again, the land of countless seers and sages, is indeed the greatest land of festivals, fasts and feasts. Every single day here is associated with some celebration…Guru4 min read
Jun 5Some Real Life StoriesHere are four real life stories which I had penned few years back. I am sure you all will enjoy reading these. THE PARCEL “Parcel, parcel”, the Postman was shouting at our main door. My grandfather answered him and asked to handover the parcel. But the postman was helpless because…Stories7 min read
Jun 3Bhavānī Bhāratī — A Sanskrit Poem by Sri Aurobindo for Awakening the Spirit of NationalismBhavānī Bhāratī is a short Sanskrit poem written by Sri Aurobindo sometime between 1904 and 1908. This is the only poem which Sri Aurobindo wrote in Sanskrit. It is patriotic in nature and contains 99 verses in three metres of eleven syllables (triṣṭubh) — Upajāti, Indravajrā and Upendravajrā. The poem…Mother India7 min read
May 3Upanishads Through Stories (1)Upanishads are a profound record of the deepest spiritual experiences of the Rishis who by the power of their tapas could attain to higher realms of consciousness and realise many aspects of the Supreme Truth. Sri Aurobindo, the Rishi of India’s Renaissance, observed that the Upanishads are “…documents of revelatory…Sanatana Dharma10 min read
Mar 18देवीमाहात्म्यम्(Listen to the content of this write up HERE) मार्कण्डेयपुराणान्तर्गतं सप्तशतश्लोकसमन्वितं देव्याः महामायायाः चरितमेव देवीमाहात्म्यम् इति नाम्ना सुप्रसिद्धम्। अत्र त्रयोदश अध्यायाः सन्ति। एषु त्रयोदशाध्यायेषु सप्तशतं श्लोकाः सन्ति इति हेतोः एतत् सप्तशतीति नाम्नापि अभिधीयते। केचन केवलं चण्डीति कथयन्ति। अस्मिन् देवीमाहात्म्ये भगवतः विष्णोः शक्तिस्वरूपिण्याः देव्याः महामायायाः भिन्नभिन्नस्वरूपाणि वर्णितानि सन्ति। देव्याः महामायायाः माहात्म्यमिदं…Sanskrit3 min read
Mar 18भवानी भारती — श्री अरविन्दविरचितं राष्ट्रभक्तिपरकं संस्कृतकाव्यम्भवानी भारती — श्री अरविन्दविरचितं राष्ट्रभक्तिपरकं संस्कृतकाव्यम् [Listen to the entire content HERE] विंशशताब्देः प्रारम्भिकः कालः ईदृशः आसीत् यदा राष्ट्रशक्तिविषये, मातृभूमेः महत्त्वविषये उद्बोधनम् राष्ट्रहितसम्पादनाय एकत्वसूत्रनिबद्धाः भूत्वा अग्रे सरणम् एतदर्थं भारतवासीनां पूर्णजागरणम् च नितान्तम् अपरिहार्यम् आसीत्। स एव समयः आसीत् यदा अनेके देशभक्ताः स्वाधीनतासङ्ग्रामकारिणः कवयः स्व-स्वसृजनीशक्तिमवलम्ब्य साहित्यरचनाद्वारा देशवासिनां जागरणाय प्रयतन्ते स्म। तेषाम् एकमेव लक्ष्यम् आसीत् राष्ट्रशक्तेः अभ्युदयः, भारतमातुः…Sri Aurobindo5 min read
Jan 4प्राचीनभारते नालिकास्त्रम् — Gunnery in Ancient India(This is a research paper in Sanskrit on Gunnery in Ancient India. This was presented in one of the All India Oriental Conferences and published in a journal titled VijnanaJhari, volume1 (2011): pp66–70. Print.) आयुधानि मुख्यतया अस्त्रत्वेन शस्त्रत्वेन चेति द्विधा विभज्यन्ते । किं नाम अस्त्रम् ? किं च पुनः शस्त्रम्…Sanskrit6 min read
Jan 1वनस्पतीनां सचेतनत्वम्(This is an article in Sanskrit on the Plant Consciousness — Ancient Indian Perspective.This was presented by me in one of the seminars in Delhi and was also published in Lokasamskritam, a Sanskrit magazine from Sri Aurobindo Ashram, Pondicherry) वनस्पतीनां विषये श्रीजगदीशचन्द्रबसुना एतत् प्रमाणीकृतं यत् वृक्षलतादिषु अपि चेतना विद्यते ।…Sanskrit4 min read
Dec 2, 2021ସମତ୍ୱଂ ୟୋଗ ଉଚ୍ୟତେଯେକୌଣସି କ୍ଷେତ୍ରରେ ପୂର୍ଣ୍ଣତା ପ୍ରାପ୍ତ କରିବାକୁ ହେଲେ ଏକାଗ୍ରତା ତଥା ଜ୍ଞାନର ଆଶ୍ରୟ ନେବାକୁ ପଡ଼ିଥାଏ । କିନ୍ତୁ ସମତ୍ୱ ବିନା ଏକାଗ୍ରତାକୁ ପ୍ରାପ୍ତ କରିବା ତଥା ଜ୍ଞାନକୁ ପ୍ରାପ୍ତ କରିବା ସମ୍ଭବ ହୋଇନଥାଏ । ତେଣୁ ପୂର୍ଣ୍ଣତା ପ୍ରାପ୍ତିର ଏକ ମୁଖ୍ୟ ସାଧନ ହେଉଛି ସମତ୍ୱ । ଯେଉଁ ଠାରେ ସମତ୍ୱ ନଥାଏ, ସେଠାରେ ପ୍ରକୃତି ଏକ ସମତ୍ୱବିହୀନ ଲୀଳା ରଚିଥାଏ । ଏପରି ସ୍ଥଳେ ବ୍ୟକ୍ତିଗତ ଇଛା…Gita4 min read
Dec 1, 2021ବଚୋ ବିନ୍ୟାସଇଦମନ୍ଧଂତମଃ କୃତ୍ସ୍ନଂ ଜାୟେତ ଭୁବନତ୍ରୟଂ ୟଦି ଶବ୍ଦାହ୍ୱୟଂ ଜ୍ୟୋତିରାସଂସାରଂ ନ ଦୀପ୍ୟତେ || — ମହର୍ଷି ଦଣ୍ଡୀଙ୍କ କାବ୍ୟାଦର୍ଶର ଏହି ଉକ୍ତିଟି କହେ ଯେ ଯଦି ଶବ୍ଦ ରୂପକ ଜ୍ୟୋତି ଏ ସମଗ୍ର ସଂସାରକୁ ଉଦ୍ଦୀପିତ କରି ନ ଥା’ନ୍ତା ତେବେ ଏ ତିନି ଭୁବନ ଅନ୍ଧକାରର ଗହ୍ୱରରେ ବିଲୀନ ହୋଇଯାଇଥା’ନ୍ତା । ଏହା କେବଳ ଦଣ୍ଡୀଙ୍କର କଥା ନୁହେଁ, କହି ବୋଲି ପାରୁଥିବା ପ୍ରତ୍ୟେକ ପ୍ରାଣୀ ଭାଷାର ଏହି ମହତ୍ତ୍ୱକୁ ଅନୁଭବ କରିଥାଏ । ଭାଷା ହେଉଛି କହି ବୋଲି ପାରିବାର ଏକ ଅଦ୍ଭୁତ…Odia7 min read