भवानी भारती — श्री अरविन्दविरचितं राष्ट्रभक्तिपरकं संस्कृतकाव्यम् [Listen to the entire content HERE] विंशशताब्देः प्रारम्भिकः कालः ईदृशः आसीत् यदा राष्ट्रशक्तिविषये, मातृभूमेः महत्त्वविषये उद्बोधनम् राष्ट्रहितसम्पादनाय एकत्वसूत्रनिबद्धाः भूत्वा अग्रे सरणम् एतदर्थं भारतवासीनां पूर्णजागरणम् च नितान्तम् अपरिहार्यम् आसीत्। स एव समयः आसीत् यदा अनेके देशभक्ताः स्वाधीनतासङ्ग्रामकारिणः कवयः स्व-स्वसृजनीशक्तिमवलम्ब्य साहित्यरचनाद्वारा देशवासिनां जागरणाय प्रयतन्ते स्म। तेषाम् एकमेव लक्ष्यम् आसीत् राष्ट्रशक्तेः अभ्युदयः, भारतमातुः…

Sampadananda Mishra

Author, speaker and researcher on subjects related to Sanskrit, Indian Culture, Spirituality, Yoga and Education. SahityaAkademi and President of India Awardee.